SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ - ४८२ । । । श्रीदशवैकालिकसुत्रे न क्षिपेत् । तर्हि किं कुर्यात् ? इत्याह-तद् हस्तेन गृहीत्वा एकान्तमपक्रामेत्गच्छेत् ।।८४||८५॥ मूलए-एगंतमवक्कमित्ता, अचित्तं पडिलेहिया। जयं परिट्टविजा, परिठ्ठप्प पडिक्कमे ॥ ८६ ॥ १४ छाया-एकान्तमपक्रम्याऽचित्तां प्रत्युपेक्ष्य ।। यतं परिष्ठापयेत्, परिष्ठाप्य प्रतिक्रामेत् ॥८६॥ . एकान्त में जाकर क्या करे ? सो बताते हैं सान्वयार्थ:-एगंतं एकान्त स्थानमे अवक्कमित्ता-जाकरके अचित्तं एकेन्द्रियादिप्राणीरहित अचित्त स्थानको पडिलेहिया-पंजकर उस धोवनको जय% यतनासे परिविज्जा-परिठवे-डाले, परिदृप्प परिठवके आकर पडिक्कमे इरियावहिया पडिकमे-करे ॥८६॥ टीका-'एगंत०' इत्यादि। विजनप्रदेशं गत्वां अचित्तांभूमिं चक्षुषा निरीक्ष्य वीजादिकं सयत्नं व्युत्स्नेत, तदनु स्थानमागत्य प्रतिक्रामेत् ऐर्यापथिकी कुर्यादिति भावः। मूलम्-सिया य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तुङ । सपिंडपायमागम्म उंडुअं से पडिलेहिया ॥ ८७ ॥ विणएणं पविसित्ता, सगासे गुरुणो मुणी। ૨૦ ૨૧ ૧૭ ૧૮ રર इरियावहियमायाय, आगओ य पडिकमे ॥ ८८॥ छाया-स्याच्च भिक्षुरिच्छेत्, शय्यामागम्य भोक्तुम् । सपिण्डपातमागम्य, उन्दुकं से (तत्र) प्रत्युपेक्ष्य ॥८७|| लेकर एकान्त स्थानमें जावे ॥ ८४ ॥ ८५॥ 'एगंत०' इत्यादि । एकान्तमें जाकर अचित्त भूमि देख कर वहाँ यतनाके साथ उस वीज काटे आदिको डाले। फिर अपने स्थान पर आकर ईरियावहियाका प्रतिक्रमण करे ।। ८६ ॥ મુખથી પણ ધૂકે નહિ, પરંતુ તેને હાથમાં લઈને એકાન્ત સ્થાનમાં જાય (૮૪-૮૫) Twi૦ ઈત્યાદિ. એકાન્તમાં જઈને અચિત્ત ભૂમિ જોઈને ત્યા યતનાપૂર્વક એ બીજ કાંટા આદિને નાખે પછી પિતાના સ્થાન પર આવીને ઇરિયાવહિયાનું પ્રતિક્રમણ કરે (૮૬) ૧૫ ૧૯
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy