SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ૧૫ १६ १७ अध्ययन ५ उ. १ गा. ८४-८६-आहारगतवीजादिपरिष्ठापनविधिः ४८१ मूलम् तत्थ से भुंजमाणस्स, अट्ठियं कंटओ सिया। तण-कह-सक्करं वावि, अन्नं वावि तहाविहं ॥८॥ ૧૮ ૧૯ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । ૨૧ ૨૦ ૨૨ ૨૩ ૨૪ हत्थेण तं गहेऊण, एगंतमवक्रमे ॥ ८५॥ छाया-तत्र तस्य भुञ्जानस्य, अष्ठिकं कण्टकः स्यात् । तृण-काष्ठ-शर्कर वापि, अन्यद्वापि तथाविधम् ।।८४॥ तद् उत्क्षिप्य न निक्षिपेत्, आस्येन नोज्झेत् । हस्तेन तद् गृहीत्वा, एकान्तमपक्रामेत् ॥८५॥ सान्वयार्थः-तत्थ वहां कोठे आदिमें भुंजमाणस्स आहार करते हुए से उस साधुके (आहारमें) अट्टियं-बीज कंटओ-कांटा तण-तिनका कह-काठ वावि-और सक्करं-छोटा कंकर वा-तथा अन्नं वावि औरभी तहाविहं-उस प्रकारका पदार्थ सिया-आगया हो तो तं-उसे उक्खिवित्तु-निकालकर न निक्खिवे इधर-उधर नहीं डाले, तथा आसएणं-मुख से भी न छड्डए-न फेंकेन यूँके (किन्तु)तं-उसे हत्थेण-हाथसे गहेऊण-लेकर एगंत-एकान्त स्थानमें अवकमे-जावे ॥८४॥८५॥ ___टीका-'तत्थ से' इत्यादि, 'तउक्खिवित्तु' इत्यादिच। तत्र कोष्ठकादिस्थाने भुञ्जानस्य तस्य भिक्षोभॊजने अष्ठिकं-वीजं, कण्टका तीक्ष्णायो दुम-गुल्म-लताद्यङ्गविशेषः, अपिवा तृण-काष्ठ-शर्कर-तृणं च काष्ठं च शर्करा चैतेषां समाहारः। तत्र तृणं-कुशादिक, काष्ठं खदिरादिसमुद्भवं दारु, शर्करा क्षुद्रपापाणखण्डम् । अन्यदपि वा तथाविध तज्जातीयं स्यात् भवेत् तद्-अष्ठिकादिकम् उक्षिप्य न निक्षिपेत्-उत्क्षेपणं कृत्वा यत्र तत्र न क्षिपेत्, आस्येन-मुखेनापि नोज्झेत्-थूत्कृत्य 'तत्थ से' इत्यादि, 'तं उक्खिवित्तु' इत्यादि । उस कोठे आदिमें आहार करनेवाले भिक्षुके भोजनमें बीज, काँटा, तिनका, लकडी, किरकिरी-कंकर या और कोई उस प्रकारकी वस्तु हो तो उसे निकाल कर जहाँ-तहाँ न डाले तथा मुखसे भी न थूके किन्तु उसको हाथमें तत्थ से० छत्याल, तथा त उक्खिवित्तु० ४त्या मे मा माहार કરનારા ભિક્ષુના ભેજનમાં બીજ, કાટા, તણખલાં લાકડું, કાકરી-કાકરા યા એવા પ્રકારની બીજી કઈ વસ્તુ હોય તે તે કાઢી નાખી જ્યા-ત્યાં નાંખે નહિ, તથા
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy