SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ८७-८८ - उपाश्रयागतस्य भोजनविधिः विनयेन प्रविश्य, सकाशे गुरोर्मुनिः । ऐर्यापथिकीमादाय, आगतश्च मतिक्रामेत् ||८८ || ४८३ सान्वयार्थः - सिया य= अगर भिक्खू साधु सिज्ज वसति उपाश्रयमें ही आगम्म=आकर भुत्त = आहार करना इच्छिज्जा = चाहे तो सपिंडवायं = भिक्षाके सहित आगम्म= आकर विणणं = 'मत्थरण वंदामि निस्सीहि ' इस प्रकार बोलनेरूप विनयसे पविसित्ता = उपाश्रयमें प्रवेश करके से वहां यं भोजनके स्थानको पडिले हिया = अच्छी तरह देखकर गुरुणो = रत्नाधिकके सगासे= समीप आगओ य= आया हुआ मुणी=मुनि इरियावहियं = इरियावहियाका पाठ आयाय = लेकर पढकर पडिक्कमे = कायोत्सर्ग करे । तात्पर्य यह है कि प्रबल पिपासा आदि खास कारण के विना तो उपाश्रयमें आकर ही साधुको आहार करना चाहिये किन्तु गृहस्थके घरमें नहीं करे ||८७॥८८॥ टीका- 'सियाय' इत्यादि, 'विणएणं' इत्यादि च । भिक्षुः साधुः शय्यां= वसतिं स्यात् एव आगम्य भोक्तुमिच्छेत् । 'अत्र स्यादित्यव्ययमवधारणार्थे तेन 'प्रबलपिपासादिकारणाभावे वसतिं विहायाऽन्यत्र न भोक्तव्य' मिति तात्पर्यं गम्यते । तदा सपिण्डपानं पिण्डपातो - भिक्षालाभस्तेन सहाऽऽगम्य त्रिनयेन = " मत्थएण वंदामि निस्सीहि " इतिपठनलक्षणेन प्रविश्य उपाश्रयमिति शेषः, से= सः, यद्वा सेशब्दो मगधदेशप्रसिद्धः 'तंत्र' शब्दार्थे वर्त्तते तेन से तत्र उन्दुकं = स्थानं प्रत्यु 'सियाय' इत्यादि, ' विणणं' इत्यादि । साधु उपाश्रयमें आकर ही आहार करनेकी इच्छा करे । यहाँ 'स्यात्' अव्यय निश्चयबोधक है इससे यह तात्पर्य प्रगट होता है कि पिपासा आदि किसी प्रबल कारणके विना उपाश्रयके सिवाय अन्यत्र आहार नहीं करना चाहिए । अत एव भिक्षा लाकर " मत्थएण वदामि निस्सीहि ?' यह पाठ उच्चारण करके उपाश्रयमें प्रवेश करे फिर भोजन करनेके स्थानकी सिया य० छत्याहि, तथा विणणं त्याहि साधु उपाश्रयमां भावीने આહાર કરવાની ઇચ્છા કરે, અહીં ચાત્ અવ્યય નિશ્ચયમેાધક છે, તેથી એ તાત્પર્ય પ્રકટ થાય છે કે તરસ આદિ કાઈ પ્રખળ કારણ વિના ઉપાશ્રય સિવાય अन्यत्र भाडार न उरवो लेागो गोटले लिक्षा सावीने मत्थएण वंदामि निस्सीहि એ પાઠે ઉચ્ચારીને ઉપાશ્રયમાં પ્રવેશ કરે પછી ભેજન કરવાના સ્થાનની સમ્યક્
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy