SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ७८-८१ - पानग्रहणविधिः ४७५ टीका—आस्वादनार्थम्-उपयोगित्वाऽनुपयोगित्वज्ञानार्थं स्तोकं स्वल्पं तिलतण्डुलादिजलं मे मम हस्ते 'देहि' इति दात्रीमुद्दिश्य वदेदिति भावः । तद्दत्तं धौतजलमास्वाद्य निश्चिनुयात् इदम् अत्यम्लं पूति = अनिष्टगन्धयुक्त तृष्णां = पिपासां विनेतुम्=अपाकर्त्तुं नालं=न समर्थम्, इति मे मम मा= नहि उपयोगीति शेषः ॥७८॥ निश्चयानन्तरं कर्त्तव्यमाह - 'तं च' इत्यादि । ૧ ૨ 3 ४ ৬ ૫ मूलम्-तं च अच्चंबिलं पूयं, नालं तिन्हं विणित्तए । ૧૧ ૧૨ ૧૩ ૧૦ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ७९ ॥ छाया - तच्चाऽत्यम्लं पूति, नालं तृष्णां विनेतुम् । ॥७९॥ ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥ ७९ ॥ तब वह साधु क्या करे 2, सो बताते हैंसान्वयार्थः- अच्चंबिलं=अत्यन्त खट्टे पूयं दुर्गन्धियुक्त और तिन्ह विणित्तए नालं= प्यास मिटानेके लिए असमर्थ तं च-उस धोवनको दितियं = देनेवालीसे साधु पडियाइक्खे = कहे कि तारिस - इस प्रकारका घोवन मे = मुझे न कप्पड़ नहीं कल्पता है ||७९ || टीका — तच्च धौतजलमत्यस्लं पूति तृष्णां विनेतुं नालमिति ददतीं प्रत्याचक्षीत - तादृशं मे न कल्पते इति ॥ ७९ ॥ 'धोवन उपयोगी है या नहीं ?" इस शंकाका निवारण करने के लिए देनेवाली बाईसे साधु कहे कि - ' मेरे हाथमें थोड़ासा पानी दो ।' उस दिये हुए धोवनका आस्वादन करके निश्चय करे कि - 'यह बहुत खट्टा है, दुर्गन्धवाला है, प्यास शान्त करने के लिए समर्थ नहीं है अतः मेरे लिए उपयोगी नहीं है ॥ ७८ ॥ ' ऐसा निश्चय करके क्या करना चाहिए ? सो कहते हैं - तं च' इत्यादि । उस बहुत खट्टे, दुर्गन्धित और प्यास बुझानेमें असमर्थ घोवनको देनेवाली बाईसे कहे कि ऐसा धोवन मुझे नहीं कल्पता है ॥ ७९ ॥ ધાવણ ઉપયાગી છે કે નહિ ?” એ શકાનું નિવારણ કરવાને માટે ધાવણુ આપનારી ખાઇને સાધુ કહે કે “મારા હાથમાં ઘેાડું પાણી આપે ’ એ આપેલા ધાવણુનું આસ્વાદન કરીને નિશ્ચય કરે કે ‘આ હુ ખાટું છે, દુર્ગંધ વાળુ છે, તરસ શાંત કરવા માટે સમર્થ નથી, તેથી મારે માટે ઉપયેગી નથી ' (૭૮) " એવા નિશ્ચય કરીને શુ કરવું જોઇએ? તે હવે કહે છે-તું ૬૦ ઇત્યાદિ એવા અહુ ખાટા, દુર્ગંધિત અને તરસ છીપાવવામા અસમર્થ ધાવણને આપનારી ખાઇને સાધુ કહે કે એવું ધાવણુ મને કલ્પતુ નથી (૭૯)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy