SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीदशवेकालिकसूत्रे अथ शङ्कितं = 'पिपासाऽपनोदकं न वा ?' इति संशयविषयो भवेत्तदा आस्वाद्य= उक्त संशयापनोदयार्थं किञ्चित्पीत्वा रोचयेत् = निर्णयेत् ॥ "अजीव " - मित्यनेन जीवराहित्यं 'परिणत'- मित्यनेन च सर्वथाऽचित्तत्वं सूचितम् ॥७६॥७७॥ आस्वादनविधिं प्रदर्शयन् निर्णयप्रकारमाह - 'थोव० ' इत्यादि । ४७४ ૫ 3 मूलम्-थोबमासायणद्वाए, हत्थगम्मि दलाहि मे । ૧૨ ૧૧ ७ ૧૦ ८ ૯ मा मे अच्चं बिलं पूयं, नालं तिहं वित्तिय ॥७८॥ छाया --- स्तोकमास्वादनार्थे, हस्तके देहि मे । मा मे अत्यम्लं पूति, नालं तृष्णां विनेतृम् ॥७८॥ सान्वयार्थः- ( निर्णय करनेके लिए साधु दाता से कहे कि - हे आयुष्मन् ! ) आसायणट्ठाए = चखनेके लिए थोवं थोड़ासा धोवन मे = मेरे हत्थगम्मि = हाथमें rofect, (हाथ में लेकर चखने पर यदि निश्वय हो जाय कि वह घोवन ) अचविले = अत्यन्त खट्टा पूयं दुर्गन्धित और तिन्ह= प्यास विणित्तए = बुझानेके लिए नाल = समर्थ नहीं है इसलिये यह मे= मेरे लिए उपयोगी मा नहीं है ॥ ७८ ॥ तथा 'इससे प्यास मिट जायगी या नहीं ?' ऐसा सन्देह उत्पन्न हो जाय तो उस सन्देहको दूर करनेके लिए थोड़ासा पानी चख कर निर्णय करे । 'अजीव ' पदसे जीवराहित्य और 'परिणयं ' पदसे मिश्रकी शंकाका अभाव सूचित किया है || ७६ ॥ ७७ ॥ आस्वादन ( चखने) की विधि बताते हुए निर्णय करनेका प्रकार बताते हैं-' धोव० ' इत्यादि । તેમજ ૮ એથી તરસ મટશે કે નહિ ?’ એવા સંદૅડ ઉત્પન્ન થાય તે એ સદેહ દૂર કરવાને થોડું પાણી ચાખીને નિર્ણય કરવા બનીય શબ્દથી જીવાહિત્ય અને પર્યં શબ્દથી મિશ્રની શંકાને અભાવ સૂચિત કર્યો છે ( ૭૬-૭૭ ) આસ્વાદન (ચાખવા)ની વિધિ ખતાવતા નિણુંય કરવાના પ્રકાર મતાવે छे-धोत्र० छत्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy