SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ७६-७७ - पानग्रहणविधिः ] स्थापितजलस्य मुहूर्त्तानन्तरं तन्मते सचित्ततायां तदानीं तदुदकक्षालितकरदयदिना निरवद्याशनग्रहणमपि तेषां दोषावहं भवेत्, तत्संमतसचित्तजल संसृष्ट करदवसंसर्गवत्त्वात् । मुहूर्तात्परमेव धावनजलस्य सचित्तत्वाङ्गीकारे 'अणाधोयं विवज्जए' इति प्रकृतसूत्रस्य ' जं जाणेज्ज चिराधोयं ' इति प्रकृतसूत्रस्य च विरोधापत्तिः, तथाहि - अधुनाधौ तस्य मुहूर्त्तान्तर्गततया तत्र तन्मते सचिचताया अभावे तद्वर्जनोपदेशाऽसङ्गतिः, चिराद्धौतस्य च मुहूर्त्तानन्तरं तन्मते सचित्ततया तदुपादानोपदेशस्य चासङ्गतिः स्यात्, तस्मात् पिपासापनोदनशक्तिशालिनश्चिराद्धौतस्य ग्रहणं शास्त्रसंमतमित्यत्रधेयम् । ४७३ या कुडछी आदि धोनेके लिए गृहस्थ (रसोया) रसोईके समय अपने पास एक पानीका बर्तन रखता है, उस जलसे हाथ और कुडछी घो धो कर दाल आदि परोसता है, ऐसी दशा में उक्त मतसे देर तक रक्खे रहने के कारण यदि वह हाथ या कुडछी आदिका धोवन सचित्त हो जाता है तो उस धोवनमें धोयी हुई कुडछी या हाथसे दिया जानेवाला निरवद्य अन्नादि भी उनको अग्राह्य हो जायगा । 'तहेवुचावयं ' इस गाथाके अन्तिम चरणमें 'अहुणाधोयं विवज्जए' यह कह कर भगवानने यह स्पष्ट कर दिया है कि तुरतका धोया हुआ जल अग्राह्य है, और इसीको 'बिद्ध सुबद्धं भवति' इस न्याय से 'जं जाणेज्ज चिराधोयं ' इस गाथासे सुस्पष्ट कर दिया है कि देरका घोया हुआ धोवन ग्रहण करना चाहिए । अतः दो घड़ीके बाद धोवनमें जीवोंकी उत्पत्ति मानना जैनागमसे विरुद्ध है और उत्सूत्र- प्ररूपणाका भागी बनना है । ધાવાને માટે ગૃહસ્થ (રસેર્ચા) રસાઈને સમયે પોતાની પાસે પાણીનું એક વાસણ રાખે છે, એ જળથી હાથ અને કડછી ધાઈ–ધાઈને દાળ આદિ પીરસે છે, એવી દશામા ઉકત મત પ્રમાણે કેટલાક સમય સુધી રહેલું હાવાને કારણે જો એ હાથ યા કડછી આદિનું ધાવણુ સચિત્ત થઇ જાય તેાએ ધાવણમા ધાએલી કડછી યા હાથથી આપવામા આવતુ નિરવદ્ય અન્નાદિ પણ એમને અગ્રાહ્ય મની नय तहेवुच्चावयं मे गाथाना अतिभ यरभा अहुणाधोयं विवज्जए એમ કહીને ભગવાને એ સ્પષ્ટ કરી આપ્યુ છે કે તુરતનું ધેાએલુ જળ અગ્રાહ્ય छे, भने ने द्विर्वद्धं सुबद्धं भवति मे न्याये ने जं जाणेज्ज चिराधोयं ગાથાથી સુસ્પષ્ટ કરી આપ્યુ છે કે કેટલાક સમય પહેલાંનું ધાએલુ ધાવણુ ગ્રહણ કરવુ જોઇએ એટલે એ ઘડી પછી ધેાવણમાં જીવાની ઉત્પત્તિ માનવી એ જૈનાગમથી વિરૂદ્ધ છે અને ઉત્સૂત્રપ્રણાના ભાગી ખનવુ છે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy