SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ४७२ श्रीदशवैकालिकसूत्रे पूछकर वा = अथवा सुच्चा = बात करते हुए सुनकर जं-जिस घोवनको चिराघोयं = चिरधौत-बहुत देरका धोया हुआ जाणेज्ज=जाने, च =तथा जं=जो निस्संकियं = 'इससे तृषा शान्त होगी या नहीं ?' इस प्रकारकी शङ्कारहित भवे = हो तो उसे अजीवं जीवरहित-अचित्त और परिणयं शस्त्रपरिणत नच्चा = जानकर संजए= साधु पडिग्गाहिज्ज = लेवे; अह-अथ - अगर वह संकियं = ' इस से तृषा बूझेगी या नहीं ?' इस प्रकारकी शङ्कासे युक्त भविज्जा हो तो उसे आसाइत्ताणचखकरके रोयए निर्णय करे ॥ ७६ ॥ ७७ ॥ " टीका - मत्या बुद्ध्या दर्शनेन दृष्ट्या वा धौतजले तदीयवर्णादिपरिज्ञानाय तत्राऽऽगमानुगामिन्या मनीषया दृष्टिनिपातेन वेति भावः प्रतिपृच्छय= सम्यक् पृष्ट्वा श्रुत्वा वा तत्पतिवचनं प्रश्नमन्तरेणाऽपि कस्यचिन्मुखाद्वा निशम्य यत् चिराata जानीयात् यच्च निश्शङ्कितम् = अनुपयोगित्वशङ्कारहितं भवेत् तद् अजीवं=मासुकं परिणतं = स्वपरशस्त्रादिनाऽवस्थान्तरं प्राप्तं ज्ञात्वा संयतः = साधुः प्रतिगृह्णीयात् । ये तु ' घटिकाद्वयानन्तरं धावनजलं सचित्तं भवतीति मुहूर्त्तात्परं तत्तोयमनुपादेय' मित्याहुः, तन्न समीचीनम्, व्यञ्जनाद्युपलिप्तकरदधावनार्थं पाकमदेशे पूर्व आगमानुसार बुद्धि अथवा दृष्टिसे धोवनका वर्ण आदि जान कर पूछ कर अथवा किसी से सुन कर धोवन बहुत देरका धोया हुआ हो तो ग्रहण करे | तथा 'उपयोगी है या अनुपयोगी ? इस प्रकारकी शंकाका निर्णय करके प्रासु तथा अवस्थान्तरको प्राप्त होगया जानकर साधु ग्रहण करे । जो लोग यह कहते हैं कि-' धोवन जल दो घड़ीके बाद सचित्त होनेसे अग्राह्य है ' यह उनका कहना ठीक नहीं, क्योंकि, यदि दो घड़ीके बाद धोवन जल सचित्त हो जाय तो शाक आदिसे लिप्त हाथ આગમાનુસાર બુદ્ધિ અથવા દૃષ્ટિથી ધાવણુને વદિ જાણી-પૂછીને અથવા કેાઇ પાસેથી સાભળીને ધાવણુ બહુ વખતથી ધાએલુ હાય તા તે ગ્રહણ કરે તેમજ ઉપયેગી છે કે અનુપયેગી ?' એ પ્રકારની શંકાના નિર્ણય કરીને પ્રાત્સુક તથા અવસ્થાતરને પ્રાપ્ત થએલું જાણીને સાધુ તે ગ્રહણ કરે ८ જે લેાકેા કહે છે કે- ધાવણુનુ પાણી બે ઘડી પછી ચિત્ત હાવાથી અગ્રાહ્ય છે ’ તે તેમનુ કહેવાનું ખરાખર નથી, કારણ કે જો બે ઘડી પછી ધાવણુનુ જળ ચિત્ત થઇ જાય તે શાક આદિથી ખરડાયલા હાથ યા કડછી-આદિ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy