SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ७६-७७ - पानग्रहणविधिः १" तिलतंडुल- उसणोदय, चणोदय-तुसोदय- अविद्धत्थं । अण्णं तहाविदं वा, अपरिणदं णेव गेण्डिज्जा || ४७३ ||" इति । इति गाथार्थः ॥७५ || तर्हि कीदृशं पानं गृह्णीयात् ? इत्यत आह- 'जं जाणेज्ज' इत्यादि, 'अजीवं' इत्यादि च । ७ ८ 3 मूलम्-जं जाणेज चिराधोयं, मईए दंसणेण वा । ४ ૫ ↑ ૧૦ ૧૧ ૧૨ ૧૩ पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥७६॥ ૧૪ ૧૫ ૧૬ ૧૮ ૧૭ अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए । ૧૩ २० ૨૧ २२ २३ अह संकियं भविज्जा, आसाइत्ताण रोयए ॥७७॥ ४७१ छाया - यज्जानीयाचिराद्धौतं, मत्या दर्शनेन वा । प्रतिपृच्छय श्रुत्वा वा, यच्च निश्शङ्कितं भवेत् ॥ ७६ ॥ अजीवं परिणतं ज्ञात्वा, प्रतिगृह्णीयात्संयतः । अथ शङ्कितं भवेत्, आस्वाद्य रोचयेत् ॥७७॥ सान्वयार्थ :- मईए = बुद्धिसे वा= अथवा दंसणेण = देखने से पडिपुच्छिकण = छाया - १ तिलतण्डुलोष्णोदकं चणकोदकं तुषोदकम् अविध्वस्तम् । अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् ||४७३ || " तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुषका पानी, तथा इस प्रकारका और भी जल यदि अविध्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो ना कल्पता है ||१|| " (मूलाचार गा. ( ४७३ ) ॥ ७५ ॥ कैसा घोवन ग्रहण करना चाहिए ? सो बताते हैं- 'जं जाणेज्ज ' इत्यादि, 'अजीवं ' इत्यादि । ८८ तिमोह, तन्दुबो, लोह, यागानुं पायी, तुषनु પ્રકારનૢ ખીજુ પણ જળ જો અવિધ્વંસ્ત (સચિત્ત ) હાય અને હાય તા ગ્રહણ કરવું ન જોઇએ. અર્થાત્ શસ્ત્રપરિત હૈાય તે ( भूसायार जा ४७३) (७५) वुधोवायु ग्रह ४२ ले ? ते जतावे छे :- जं जाणेज्ज० छत्याहि, તથા અનીયં ઇત્યાદિ पाएगी, तथा खे અપરિષ્કૃત ન લેવુ ક૨ે છે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy