SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ४७० . . श्रीदशवैकालिकसूत्रे " . जाणेज्जा तंजहा-तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वा सुद्धवियर्ड वा अण्णयरं वा तहप्पगारं पाणगजायं पुवामेव आलोएज्जा-आउसोत्ति वा० ७। से भिक्खू वा२ जाव समाणे से जं पुण जाणेज्जा तंजहा-अंवपाणगं वा अंबाडगपाणगं वा कविठ्ठपाणगं वा मातुलिंगपाणगं वा मुद्दियापाणगं वा दालिमपाणगं वा खज्जूरपाणगं वा नालिकेरपाणगं वा करीरपाणगं वा कोलपाणगं वा आमलगपाणगं वा चिंचापाणगं वा अन्नयरं वा तहप्पगारं पाणगजायं" इत्यादि। उक्तं दिगम्बराचार्येण वट्टकेरस्वामिनाऽपि मूलाचारेतुषोदकं वा यवोदकं वा आयामं वा सौवीरं वा शुद्धविकृतं वा अन्यतरत् वा तथाप्रकारं पानकजातं पूर्वमेव आलोचयेत्-आयुष्मन् ! इति वा ७ । अथ भिक्षुर्वार यावत् अनुपविष्टः सन् स यत्पुनर्जानीयात् , तद्यथा-आम्रपानकं वा आम्रातकपानकं वा कपित्थपानकं वा मातुलुङ्गपानकं वा मृद्वीकापानकं वा दाडिमपानकं वा खजूरपानकं वा नालिकेरपानकं वा करीरपानकं वा कोलपानकं वा आमलपानकं वा चिश्चापानकं वा, अन्यतरद्वा तथाप्रकारं पानकजातम्” इत्यादि । और शस्त्रपरिणत हो तो ग्रहण करे । तिलोदक, तुषोदक, यवोदक, ओसामण, सोवीर (अगछण), उष्णोदक तथा इस प्रकारका और भी पानी गृहस्थका दिया हुआ कल्पता है। साधु यदि आमका धोवन, अंबाडगका धोवन, कविठ (कैथ)का धोवन, बिजौरेका धोवन, द्राक्षका धोवन, अनारका धोवन, खजूरका धोवन, नारियलका पानी (धोवन), केरका धोवन, वेरका धोवन, आँवलेका धोवन, इमलीका धोवन, अथवा इस प्रकारका और भी धोवन जाने और यदि वह अत्यम्ल न हो. तुरतका धोया हुआ न हो, स्वादचलित हो और शस्त्रपरिणत हो तो कल्पता है।" दिगम्बराचार्य वट्टकेर-स्वामीने भी मूलाचारमें कहा हैગ્રહણ કરે તિલેદક, તુષાદક, યદક, ઓસામણ, વીર, ઉષ્ણદક તથા એ પ્રકારનું બીજું પણ પાણી ગૃહસ્થ આપેલ હોય તે કલ્પ છે જે સાધુ કેરીનું धावण, मा1 (मनाणियानु) धापा, तानु धावाणु, भानु धावर, દ્રાક્ષનું વણ, અનારનું ધાવણ, ખજૂરનું ઘણુ, નારિયેળનું પાણી (વણ), કેરાનું ધાવણ, બેરનું ધોવણ, આબળાનું ધોવણ, આંબલીનું ધાવણ, અથવા એ પ્રકારનું બીજુ પણ ધોવણ જાણે અને જે તે બહુ અશ્લ (ખાટું) ન હોય, સુરતનું ઘોએલું ન હોય, સ્વાદચલિત હોય અને શસ્ત્રપરિણત હોય તે કપે છે” દિગારાચાર્ય વટ્ટકેર સ્વામીએ પણ મૂલાચારમાં કહ્યુ છે –
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy