SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४०२ असोहणा य आयविराहणा इत्यादि । नन्वेवं तर्हि किं कुर्यात् ? इत्याह- प्रामुकं - निर्जन्तुकं निरवद्यमित्यर्थः, अवकाश स्थण्डिलं ज्ञात्वा, अनुज्ञाप्य = गृहस्थं संसूच्य तदाज्ञामादायेत्यर्थः, व्युत्सृजेत् = परित्यजेत् ॥१९॥ + श्रीदशवैकालिक सूत्रे ૧ २ 8 ४ मूलम् - णीयदुवारं तमसं कुगं परिवजए । ७ પ્ ८ अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥२०॥ छाया - नीचद्वारं तामसं, कोष्ठकं परिवर्जयेत् । अचक्षुर्विषयो यत्र, प्राणाः दुष्प्रतिलेखकाः ||२०| सान्वयार्थः - णीयदुवारं = नीचे द्वारवाले तमसं = प्रकाशरहित कुडगं = कोठेको परिवज्जए=वरजे अर्थात् वहां आहार- पानी नहीं लेवे, क्योंकि जत्थ = जहां अचक्खुविसओ-आँखका प्रसार नहीं होता ( वहां ) पाणा = द्वीन्द्रिय आदि प्राणियोंका दुष्पडिलेहगा - प्रतिलेखन नहीं हो सकता ||२०|| टीका- 'णीयदुवारं०' इत्यादि । नीचद्वारं = नीचं निम्नं द्वारं-प्रवेश-निर्गममार्गों यस्य स तं तथोक्तम्, तादृशप्रदेशे प्रवेश निर्गमाभ्यामात्मसंयमविराधनायाः संभवात्, तामसम्= तमोयुक्तमप्रकाश मित्यर्थः, कोष्ठकं = गृहाभ्यन्तरमपवरकादिकं परिवर्जयेत् न तत्राऽऽहारादिकं गृह्णीयादित्यर्थः । किं सामान्येनायं निषेधः ? निरोध करने से जीवन को हानि पहुंचती है, तथा बुरी तरह आत्मविराधना होती है।" ८ तो क्या करे सो बताते हैं - जीवरहित ( निरवद्य) स्थान देखकर गृहस्थकी आज्ञा लेकर उस स्थान में मल-मूत्रका त्याग करे || १९|| णीयदुवारं ० ' इत्यादि । नीचे द्वारवाले कोठेमें भिक्षाके लिए नहीं जाना चाहिये, क्योंकि उसमें जाने-आनेसे आत्मा और संयमकी - विराधनाका संभव है | तथा अन्धकारयुक्त कोठे में भी आहार आदि જીવનને હાનિ પહેાચે છે, અને ખરાબ રીતે આત્મ-વિરાધના થાય છે,' તા શુ કરવુ, તે હવે ખતાવે છે-જીવર્હુિત ( નિરવદ્ય) સ્થાન જોઇને ગૃહસ્થની આજ્ઞા લઇને એ સ્થાનમાં મળ-મૂત્રને ત્યાગ કરે (૧૯) ચતુવાર ઈત્યાદિ નીચા દ્વારવાળા એરડામાં ભિક્ષાને માટે ન જવું, કારણ કે તેમા જવા-આવવાથી આત્મા અને સંયમની વિરાધનાને સભવ છે. તથા અધકારયુક્ત એરડામાં પણ આહાર આદિ ગ્રહણુ ન કરવા; તાત્પર્ય એ 1
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy