SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ } 슬 ह च " ६ 1 ४०३ अध्ययन ५ उ. १ गा. २०-२२ - भिक्षार्थं गृहप्रवेशविधिः नेत्याह-यत्र=यस्मिन् कोष्टकादौ, अचक्षुर्विषय: = अत्र 'अ' 'चक्षुर्विषय:' इति पृथक् पदद्वयं तत्र 'अ' इति निपातो नञर्थकः 'अभावे ना - नो नापी' त्यमरात्, तथाच चक्षुर्विषय: चक्षुरिन्द्रियजन्यव्यापारप्रसरः अ=न भवेदिति शेषः, ततः किमित्याह =माणाः=द्वीन्द्रियादयः दुष्प्रतिलेखका : = दुर्निरीक्ष्या 'भवन्ती' ति शेषः, तत्र भिक्षां गृह्णतः साधोरीयै- षणयोः शुद्धिर्न जायते ||२०|| ૧ 3 ૪ ५ ર मूलम् - जत्थ पुप्फाई बीयाई, विप्पइन्नाई कुट्टए । ૬ . ૯ ૧૦ अहुणोवलित्तं उल्लं, दट्ठूणं परिवजए ॥ २१ ॥ छाया - यत्र पुष्पाणि बीजानि विप्रकीर्णानि कोष्टके । अधुनोपलिप्तमा, दृष्ट्वा परिवर्जयेत् ॥ २१ ॥ सान्वयार्थः-जत्थ=जिस कुट्टए = कोठे में पुप्फाइं= फूल (और) बीयाइं = बीज विप्पइन्नाई - बिखरे हुए हों उस कोठेको, तथा अनुणोवलिप्तं तुरन्त के लिपे हुए उल्लंगीले कोठेको दहूणं - देखकर परिवज्जए = बरजे ॥२१॥ टीका- ' जत्थ' इत्यादि । यत्र कोष्ठके गृहे वा सचित्तानि पुष्पाणि बीजानि वा विप्रकीर्णानि इतस्ततः प्रसृतानि भवेयुः यद्वा तत्काल लिप्तमत एवांद्रे कोष्ठकादि तत् साधुः परिवर्जयेत् = तत्र न गच्छेदित्यर्थः ॥ २१ ॥ , ग्रहण न करे । तात्पर्य यह है कि जिस कोठेमें अन्धकारके कारण नेत्रोंकी प्रवृत्ति न होती हो, और इसीलिए द्वीन्द्रिय प्राणी सरलता से दिखाई न देते हों उसमें भिक्षा लेनेसे ईर्ष्या और एषणा की शुद्धि नहीं होती ॥ २० ॥ C जत्थ पुप्फाई ० इत्यादि । जिस कोठे आदिमें सचिन्त पुष्प सचित्त बीज बिखरे हुए हों, तथा तत्काल लिपनेसे जो गीला हो उस कोठे या अन्य-गृह आदिमें प्रवेश न करे ॥२१॥ છે કે જે એરડામા અધકારને કારણે નેત્ર કામ ન કરી શક્તાં ડાય અને તેથી કરીને દ્વીન્દ્રિયાદિ પ્રાણી સહેલાઈથી ન જોઈ શકાતા હૈાય તેમા ભિક્ષા લેવાથી સાધુની ઇર્ષ્યા તથા એષણાની શુદ્ધિ જળવાતી નથી (૨૦) जत्थ पुष्फाई० इत्यादि ने गोरडा माहिमां सचित्त युष्य सथित्त जीन વેરાયલા હાય તથા તત્કાળ લીંપવામા આવ્યેા હેાવાથી લીલેા હૈાય તે ઓરડામાં યા ગૃહાર્દિમાં પ્રવેશ ન કરવા (૨૧)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy