SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४०० श्रीदशवकालिकसूत्रे गृहस्थानां संक्लेशसंभवात् । नन्वेवं तर्हि कुत्र प्रविशेत्तदाह-चियत्तं मोतिमत् मतीतिमद्वा कुलं भविशेत् ॥१७॥ मूलम्-साणीपावारपिहियं, अप्पणा नवपंगुरे। , . कवाडं नोपणुल्लिज्जा, उग्गहं सि अजाइया ॥१८॥ छाया-शाणी-पावारपिहितम् आत्मना नाऽपतृणुयात् । कपाटं नो प्रणुदेव, अवग्रहं तस्याऽयाचित्वा ॥१८॥ । सान्वयार्थ:-सि (से)-उस गृहस्वामी की उग्गह-आज्ञा अजाइया लिये विना साणीपावारपिहियंसन आदिके बने हुए परदेसे ढके हुए घरको अप्पणा साधु खुद नावपंगुरे नहीं खोले, (तथा) कवाडं-किवाडको भी नोपणुल्लिज्जा नहीं उघाड़े, तात्पर्य यह है कि गृहस्वामीको पूछकर ही उघाड़ना चाहिए ॥१८॥ टीका-'साणीपावार०' इत्यादि । तस्य गृहस्वामिनः अवग्रह-निदेशम् , - अयाचित्वा अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीमावारपिहितं-शाणी-शणवल्कलनिर्मितजवनिका, मावार-ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम्-आवृतम् , यद्वा शणीमावारेण-शणरचितपरदया' स्थगित 'द्वार'-मितिशेषः, आत्मना-स्वयम् न अपवृणुयात्नापसारयेत् । तथा कपाटम् अररम् 'किवाडे-ति भाषाप्रसिद्धं नो प्रणुदेन प्रेरयेत् नोद्घाटयेदित्यर्थः, तदुद्धाटनस्य स्नानभोजनादिसमासक्तानां १ परदा-परान्-परपुरुषान् दर्शनादानेन धति खण्डयतीति परदा ।। दूसरोंका साधुपरसे भी विश्वास हट जाता है । साधु उस घरमें प्रवेश करे जिसमें प्रवेश करनेसे गृहस्थको प्रीति और विश्वास हो ॥१७॥ 'साणीपावार' इत्यादि । गृहस्वामीकी आज्ञा लिये विना टट्टर या कम्बल आदि किसी वस्तुसे ढके हए या सनके परदास बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि હઠી જાય છે સાધુ એ ઘરમાં પ્રવેશ કરે કે જેમાં પ્રવેશ કરવાથી ગૃહસ્થને પ્રીતિ અને વિશ્વાસ ઉપજે (૧૭) साणीपावार० एत्याहि स्वाभीनी माज्ञा दीधा विना टट या मनी આદિ કઈ વસ્તુથી ઢાંકેલુ યા સણના પડદાથી બંધ કરેલું એવું દ્વાર તથા કમાડ, સાધુ પિતે ન લે, કારણ કે એમ કરવું એ નાનાદિ કરતી સ્ત્રી આદિને
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy