SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. १६-१८-गोचर्या कुल(गृह)प्रवेशविधिः रहस्य मन्त्रगृहम्, संक्लेशकरम् असमाधिजनकं स्थानं हेतु गर्भमिदं विशेषणं तथा च संक्लेशकरत्वादित्यर्थः, दूरतः परिवर्जयेत् सर्वथा संत्यजेत् ॥१६॥ १ २ ३ ४ ५ ६ मूलम्-पडिकुठं कुलं न पविसे, मामगं परिवजए। अचियत्तं कुलं न पविसे, चियत्तं पविसे कुलं ॥१७॥ छाया-प्रतिक्रुष्टं कुलं न प्रविशेत् , मामकं परिवर्जयेत् । अचियत्तं कुलं न विशेत् , चियत्तं प्रविशेत्कुलम् ॥१७॥ सान्वयार्थः-पडिकुटुं-शास्त्रनिषिद्ध कुलं-कुल-घर में न पविसे प्रवेश नहीं करे, मामगं-कृपणके घरको परिवजए घरजे-नहीं जावे, अचियत्तं प्रतीतिरहित अथवा प्रीतिरहित कुलं-कुल-घर में न पविसे प्रवेश न करे, (किन्तु) चियत्तं-प्रतीति और प्रीतिवाले कुलं-घरमें पविसे प्रवेश करे ॥१७॥ टीका-'पडिकुटुं०' इत्यादि । प्रतिक्रुष्ट-निषिद्धं, कुलं गृहं न प्रविशेख, मामक='मा मदीयं गृहं श्रमणाः प्रविशन्तु'-इति प्रतिषेधकारिणो गृहं तथासामयिकव्याख्यादर्शनात् , परिवर्जयेत् । अचियत्तं देशीयशब्दोऽयम्-अभीतिमत्, यत्र साधुप्रवेशेन गृहिणामप्रीतिर्भवेत् तत् , अप्रतीतिमद्वा अविश्वस्तमित्यर्थः, यत्र गमनेन परेषां साधुविषयेऽप्यविश्वासो भवेत् , तादृशं कुलं न प्रविशेत् , करनेवाले (कोटवाल) आदि सलाह करते हों उस भवन को दरहीसे त्यागे, क्योंकि ऐसे स्थान असमाधिको उत्पन्न करनेवाले होते हैं ॥१६॥ ___'पडिकुटुं' इत्यादि । शास्त्रोंमें निषेध किये हुए घर में साधु प्रवेश न करे। जिसने अपने घरमें आनेका निषेद्य कर दिया हो कि 'श्रमण निन्थ हमारे घर पर न आवे' उन घरोंका भी साधु त्याग करे । साधु के प्रवेश करनेसे जिस घरवालेको अप्रीति उत्पन्न हो, या जिस कुलमें विश्वास न हो ऐसे कुलमें भी प्रवेश न करे, क्योंकि इससे (ત્રણ) કરતા હોય, એ ભવનને મુનિ દૂરથી જ ત્યાગે, કારણ કે એવાં સ્થાને અસમાધિને ઉત્પન્ન કરવાવાળાં હોય છે (૧૬) पडिकुटुं त्या सोमा निषेध ४२वा गृहम साधु प्रवेश न ४२ देणे પિતાના ઘરમાં આવવાને નિષેધ કર્યો હોય કે “શ્રમણ નિષે અમારા ઘરમાં આવવું નહિ એવા ઘરને પણ સાધુ ત્યાગ કરે સાધુએ પ્રવેશ કરવાથી જે ઘરવાળાને અપ્રીતિ ઉત્પન્ન થાય, યા જે કુળમાં વિશ્વાસ ન હોય, એવા કુળમાં પણ સાધુ પ્રવેશ ન કરે, કારણ કે એથી સાધુ પરથી બીજાઓને પણ વિશ્વાસ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy