SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. १७ (३) - तेजस्काययतना २८१ न घट्टेज्जा = चलावे, नहीं, न भिदेज्जा = भेदे नहीं, न उज्जालेज्जा = थोडाभी जलावे नहीं, न पज्जालेज्जा = प्रज्वलित करे नहीं, न निव्वावेज्जा = बुझावे नहीं, अन्नं-दूसरे से न पंजावेज्जा = बढवावे नहीं, न घट्टावेज्जा = चलवावे नहीं, न भिदावेज्जा = भिदावे नहीं, न उज्जालावेज्जा =न जलवावे, न पज्जालावेज्जा =न प्रज्वलित करावे, न निव्वावेज्जा न बुझवावे, उजंतं वा= वढानेवाले घतं वा = चलानेवाले भिदंतं वा = भेदनेवाले उज्जालंतं वा= जलानेवाले पज्जालंतं वा प्रज्वलित करनेवाले निव्वावतं वा = बुझानेवाले अन्नं= दूसरेको न समणुजाणिज्जा = भला न समझे । जावज्जीवाए = जीवनपर्यन्त ( इसको ) तिविहं कृत- कारित - अनुमोदनारूप तीन करणसे (तथा) तिविहे तीन प्रकारके मणेणं = मनसे वायाए = वचनसे काएणं = काय से न करेमि =न करूँगा, न कारवेमि=न कराऊँगा, करंतंपि = करते हुए भी अन्नं = दूसरेको न समणुजाणामि = भला नहीं समझॅगा । भंते ! = हे भगवन् ! तस्स=उस दण्ड से पडिक्कमामि = पृथक् होता हूँ, निंदामि = आत्मसाक्षी से निन्दा करता हूँ, गरिहामि = गुरु साक्षीसे गर्दा करता हूँ, अप्पाणं दण्ड सेवन करनेवाले आत्माको वोसिरामि=त्यागता हूँ ||३||१७|| L टीका-अग्निं=वह्निम्, अङ्गारं=निर्धूमज्वालं ज्वलदिन्धनम्, मुर्मुरं=प्रविरलस्फुलिङ्गसंमिश्रभस्मरूपं तुपानलं वा, 'मुर्मुरस्तु तुपानलः' इति वैजयन्तीकोशात्, अजालिण्डिकानं वा, अर्चिः = मूलामिविच्छिन्नां ज्वालाम्, ज्वालां दद्यमानतृणादिसम्वद्धाऽऽमूलोर्ध्वत्रमसारितेजोराशिम्, अलातं = ज्वलदग्रभागं काष्ठम्, शुद्धाग्निम् = अयःपिण्डानुसंबद्धं विद्युदादिरूपं वा उल्कां = मूलवहेर्विच्छिद्य २ समन्तात्प्रसर्पदशिकणात्मिकाम्, (चिनगारी, तडंगिया, इति भाषा ) स्वयं न उत्सिञ्चेत् =न तत्रे(३) तेजस्काययतना । अग्नि, अंगारा, भूभल (गर्म राख ) बकरीकी लेंडीकी आग, मूलसे टूटी हुई ज्वाला, मूलसे अविच्छिन्न ज्वाला, लुआठा (जलती हुई लकडी), गर्म लोहेके गोलेकी या बिजलीकी अग्नि, अथवा चिनगारी (3) तेनस्ययतना. अग्नि, अंगारा, गरम राम, मरीनी सींडीनी भाग, भूजथी तूटेसी नवाजा, મૂળથી અવિચ્છિન્ન જવાલા, મળતાં લાકડા, ગરમ લેાખંડના ગાળાના અથવા વિજળીના અગ્નિ, અથવા ચીણગારી આદિમાં તે ઇંધન ( ખળતજી ) નહિ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy