SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २८२ श्रीदशवैकालिकसूत्रे न्धनादिकं प्रक्षिपेत्, न घट्टयेत् =न सञ्चालयेत्, न भिन्द्यात् = दण्डेटकखण्डा दिना न स्फोटयेत्, न उज्ज्वालयेत् = तालवृन्तादिना सकृदल्पं वा न ध्मापयेत् न वर्धयेदित्यर्थः, न प्रज्वालयेत्= सततं बहुशो वा न प्रज्वलितं कुर्यात्, न निर्वापयेत्न विध्यापयेत् न निर्वाणं नयेदित्यर्थः, अन्येन न उत्सेचयेदित्यादि सर्व सुगमम् | ३|१७| वायुकाययतनामाह - ' से भिक्खू वा० ' इत्यादि । मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय- पडिहय-पच्चक्खायपावकस्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते जागरमाणेवा; से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेणं वा चेलेण वा चेलकन्नेण वा हत्थेण वा मुहेण वा अप्पणी वा कार्य बाहिरं वावि पुग्गलं न फुमेज्जा न वीऐज्जा, अन्नं न फुमावेजा न वीआवेजा, अन्नं फुमंतं वा वीअंतं वा न समणुजाणिज्जा । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ४ ॥ १८ ॥ छाया - स भिक्षु भिक्षुकी वा संयतविरतप्रतिहतमत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपगतो वा सुप्तो वा जाग्रद्वा, स सितेन वा विधूआदिमें स्वयं इन्धन न डाले, न संचालन करे (न संघटा करे), न दंड ईंट आदि से उसे भेदे, न पंखा आदिसे एकवार प्रज्वलित करे, न वार-चार प्रज्वलित करे, न बुझावे । न ये सव क्रियाएँ दूसरेसे करावे, न करते हुएकी अनुमोदना करे, इत्यादि सब पूर्ववत् ॥३॥१७॥ वायुकायकी यतना कहते हैं-'से भिक्खू वा०' इत्यादि । નાંખે, નઠુિં સ ંચાલન કરે (નહિં સંઘટન કરે), નહિ દંડ કે ઈંટ આદિથી તેને ભેટ્ટે, નહિ પંખા વગેરેથી તેને એકવાર પ્રજવલિત કરે, નહિ વારંવાર પ્રજ્વલિત કુ, નહિ બુઝાવે, નહિ એ બધી ક્રિયાએ ખીન્ત પાસે કરાવે, કરનારની નહિ અનુમે દનાક ઇત્યાદિ પૃવત્ત (૩) (૧૭) वायुश्ायनी यतना हे छे-से भिक्खू वा० छत्याहि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy