SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २८० श्रीदशवैकालिकमूत्रे न उंजावेजा न घडावेजा न भिंदावेजा, न उजालावेज्जा न पज्जालावेज्जा न निघावेज्जा, अन्नं उंजंतं वा घटुंतं वा भिदंतं वा उज्जालंतं वा पज्जालंतं वा निवावंतं वा न समणुजाणिज्जा। जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि नकारवेमि करतपि अन्नं न समणुजाणामि ! तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥३॥१७॥ ___छाया-स भिक्षुर्वा भिक्षुकी वा संयतविरतमतिहतप्रत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपद्तो वा मृप्तो वा जाग्रता, सः अग्नि वा अङ्गारं वा मुर्मुरं वा अचिर्वा ज्याला वा अलातं वा शुद्धानि वा उल्का वा नोत्सित् न घट्टयेत् न भिन्द्यान्नोज्ज्वालयेन्न मज्वालयेन्न निर्वापयेद् , अन्येन नोत्सेचयेन्न घट्टयेन मेदयेनोज्ज्वालयेन्न प्रज्वालयेन्न निर्वापयेद् , अन्यमुसिञ्चन्तं वा घट्टयन्तं वा भिन्दन्तं वा उज्ज्वालयन्तं वा प्रज्यालयन्तं वा निर्वापयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्माद् भदन्त ! प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥३॥१७॥ (३) तेजस्काययतना. सान्वयार्थ:-संजयविरयपडिह्यपञ्चक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी, से वह पूर्वोक्त भिक्खू वा-साधु भिक्खुणी वा=अथवा साध्वी; दिया वा=दिनमें राओ वा=अथवा रात्रिमें; एगओ वा अकेला परिसागओ वा=अथवा संघम स्थित; सुत्ते वा सोया हुआ जागरमाणे वा अथवा जागता हुआ रहे, वहां से वह अगणिं वा अग्निको इंगालं वा=अंगारेको मुम्मुरंवा-मुर्मुर-भूभूदर-(तुपानि)को अचिं वायोति-मूलानिये विच्छिन्न ज्वालाको, जालं वा मूलानिसे अविच्छिन्न जलती हुई ज्वालाको, अलायं वा-निसका अग्रभाग जल रहा हो ऐसे काठको, सुद्धागणि वा-शुद्ध अग्नि-लोहपिण्डमें संबद्ध अग्नि अथवा विजलीरूप अमिको, उकं वा-चिनगारियोंको न उंजेजा इंधन डालकर बढावे नहीं,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy