SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. १७ (३) - तेजस्काययतना २७९ शुद्धोदकम्=आकाशात्पतितं स्वभाव निर्मलं सलिलम् । तथा उदकाद्रै= जलक्लिन्नं कायं वस्त्रं च । सस्निग्धम् = स्निग्धमिति भावक्तान्तम्, स्नेह : = स्निग्धत्वमिति तदर्थस्तेन सह वर्त्तमानं तत् = बिन्दुरहितमीषदा काय वस्त्रं च, स्वयं न आमृशेत्=आ = ईषत 'आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ' इति कोशात् मृशेत् = स्पृशेत्; न स्पर्शयुक्तं कुर्यादित्यर्थः। न संस्पृशेत् =न सं=प्रकर्षेण स्पृशेत् । नापीडयेत्, न प्रपीडयेत् । नाऽऽस्फोटयेत्, न प्रस्फोटयेत् । नाऽऽतापयेत्, न प्रतापयेत् । शेषं सुगमम् । एषु ('आमृशेत् संस्पृशेत्' इत्यादिषु) सर्वत्र धात्वर्थाऽविशेषेऽप्युपसर्ग ( आ. सं. प्र. ) - कृतवाच्यवैलक्षण्यान्न पौनरुक्त्यदोषात्रसर इति बोध्यम् ||२||१६|| ? सम्प्रति तेजस्काययतनामाह-' से भिक्खू वा' इत्यादि । मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खाय - पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा; से अगणिं वा इंगालं वा मुम्मुरं वा अञ्चिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उंजेजा न घट्टेजा न भिंदेज्जा न उज्जालेज्जा न पज्जालेज्जा न निवावेजा, अन्नं आदिके अंकुरों पर जमनेवाले जलबिन्दु), वर्षांका निर्मल जल, इन सबको, तथा जलसे बहुत गीला या थोड़ा गीला शरीर या वस्त्र, इन सबको स्वयं एक बार स्पर्श न करे, बार-बार स्पर्श न करे, वस्त्रको एकबार न निचोड़े, बार-बार न निचोड़े, न एकबार झटके, न बार-बार झटके, न एकबार धूपमें सुखावे, न बार-बार सुखावे, न ये सब क्रियाएँ दूसरे से करावे, न करते हुएको भला जाने, शेष सुगम है ॥ २ ॥ १६ ॥ अनिका की यतना कहते हैं- 'से भिक्खू वा०' इत्यादि । જળ એ સને, તથા જળથી બહુ લીલુ' અથવા થાડું લીલુ શરીર યા વસ્ત્ર, એ સને સ્વયં એકવાર સ્પર્શી નહિ કરૂં, વાર વાર સ્પર્શી નહિ કરૂ, વસ્ત્રને એકવાર નહિ નીચેાવું, વાર વાર નહિ નીચેાવું, એકવાર નહિ ઝાટકું, વાર વાર નહિ ઝાટક, એકવાર તડકામાં નહિ સુકાવું, વારંવાર નહિ ક્રિયાએ બીજા પાસે કરાવું, અને કરનારને નહિં सहेली छे (२) (१९) સુકાવું, નહિ એ બધી ભલે જાણ્યું. શેષ ભાગ अग्निायनी यतना ४द्धे छे-से भिक्खु वा० त्याहि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy