SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - - २७८ श्रीदशवकालिकमूत्रे दुसरेसे न आमुसाविज्जा-जराभी स्पर्श न करावे, न संफुसाविज्जा अधिक स्पर्श न करावे, न आवीलाविज्जा-पीडित न करावे, न पवीलाविज्जाअधिक पीडित न करावे, न अक्खोडाविज्जा-स्फोटन न करावे, न पक्खोडाविज्जा प्रस्फोटन न करावे, न आयाविज्जा-तपवावे नहीं, न पयाविज्जा अधिक तपवावे नहीं, आमुसंतं वा-जराभी स्पर्श करनेवाले संफुसंतं वा अधिक स्पर्श करनेवाले आवीलतं वा पीडित करनेवाले पवीलंतं वा अधिक पीडित करनेवाले अक्खोडतं वा-स्फोटन करनेवाले पक्खोडतं वाप्रस्फोटन करनेवाले आयावंतं वा तपानेवाले पयावंतं वा अधिक तपानेवाले अन्नं-दूसरेको न समणुजाणिज्जा-भला न समझे। जावज्जीवाए3 जीवनपर्यन्त ( इसको ) तिविहं-कृत कारित अनुमोदनारूप तीन करणसे (तथा) तिविहेणं तीन प्रकारके मणेणं मनसे वायाए वचनसे काएणं कायसे न करेमि=न करूँगा, न कारवेमि-न कराऊँगा, करंतंपि करते हुएभी अन्नं दुसरेको न समणुजाणामि भला नहीं समझूगा । भंते ! हे भगवन् ! तस्स-उस दण्डसे पडिक्कमामि-पृथक होता हूँ, निंदामिआत्मसाक्षीसे निन्दा करता हूँ, गरिहामि-गुरु साक्षीसे गर्दा करता हूँ, अप्पाणं-दण्ड सेवन करनेवाले आत्माको वोसिरामि-त्यागता हूँ ॥२॥१६॥ (२) अप्काययतना। टीका-सू भिक्षुर्वेत्यादि पूर्ववत् । उदक-प्रसङ्गात्कूपादिजलम् भूगर्भोद्गतस्रोतोजलमित्यर्थः, अवश्याय-मेघमन्तरेण रात्रौ पतितं सूक्ष्मतुपाररूपमप्कायम् । हिम-शीतत्तौं शीताधिक्येन घनीभूतमप्कायम्-'वर्फ'इति लोके प्रसिद्धम् । मिहिकां= हेमन्त-शिगिरयोः कदाचित्२ सान्द्रतया धूमवत्प्रतिभासमानस्वरूपां कुज्झटिकाम् 'धूअर' इति लोकमसिद्धाम् । करक-किरति क्षरति पानीयमिति करकंबर्पोपलम् । हरतनुम् भूमिमुद्भिद्य तृणाङ्कुरायुपरि विन्दुरूपेण स्थितमपकायविशेपम् । (२) अप्काययतना। भिक्षु और भिक्षुकी आदि पदोंका अर्थ पहलेकी भाँति समझना चाहिए। कुएका पानी अर्थात् भूमिमें सोता (झरना)से निकलनेवाला जल,ओस,पाला,कुहरा ( अर),ओला (गड़ा),हरतनु (भूमिको भेद कर गेहूँ (२) गाययतन.. ભિક્ષુ અને ભિક્ષુકી આદિ શબ્દનો અર્થ પહેલાંની પેઠે સમજે કૂવાનું પાણી અર્થાત્ ભૂમિમાંના સત (ઝરણ) થી નીકળતું જળ, ઓસ, ઠાર, ઝાકળ, કરા, હેરતનું (ભૂમિને ભેદીને ઘઉ આદિના આ કુરે ઉપર જમનારા જલબિન્દુઓ), વરસાદનું નિર્મળ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy