SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४.१५ (१) पृथिवीकाययतना २७५ " रेकान्तस्थानस्थितोऽद्वितीयः, भावतो रागद्वेषरहितो वा, परिषद्गतः = परि= समन्ततः सीदन्ति = गच्छन्ति गत्वा संहता भवन्ति जना अस्यामिति परिषत् - सभा, तां गतः परिषद्गतः = साध्वादिसङ्घ स्थित इत्यर्थः सृप्तः = स्वाध्यायादिजनितश्रमापनोदार्थ रजनीमध्यमयामयुगलमात्रं निद्रितः, जाग्रत् = इन्द्रियादिकरणकविषयज्ञानयोग्यावस्था प्राप्तः निद्राविमुक्तो भवेत् । एवंविधो भिक्षुर्वक्ष्यमाणरीत्या दुष्कृत्यं न करोतीति प्रदर्श्यते-' से ' इति, सः - भिक्षुः पृथिवीं = खनिसमुद्भूतमृत्तिकारूपाम्, भित्तिं= सरित्तीरमृत्तिकाम्, शिलां= विशालपाषाणलक्षणाम्, लेष्टुं = पिण्डात्मकपृत्खण्डम्, सरजस्कं = सचित्तरजोऽवगुण्ठितम् कार्य=शरीरम् वस्त्रं चोलपट्टप्रमुखं च पात्रादीनामप्युलक्षणमेतत्, एतेषु अन्यतमं किमपि वस्तु हस्तेन = करेण, पादेन चरणेन, काष्ठेन = खदिरादिदारुखण्डेन, किलिञ्चेन = वंशादिकञ्चिकया, अङ्गुल्या करचरणावयवविशेषेण, शलाकया = लोहादिरचितया, शलाकाहस्तेन = पुञ्जीकृतशलाकाभित्र नाऽऽलिखेत्=सकृत् अल्पं वा न संघर्षयेत्, न विलिखेत् = बहुशोऽविरतं विशेषतो वा स्थित और भावसे रागद्वेषरहित होनेसे एकाकी, अथवा साधुओंके संघ में स्थित, स्वाध्याय आदिसे उत्पन्न श्रमको दूर करनेके लिए रात्रिके बीचके दो प्रहरोंमें सोते हुए, तथा जागते हुए भिक्षु, आगे कहे हुए सावध व्यापार नहीं करते हैं । खानसे निकली हुई मृत्तिकारूप पृथ्वीपर, नदीके किनारेकी मिट्टी पर, पत्थरकी शिलापर, मिट्टीके ढेलेपर, सचित्त धूलीसे धूसर काय, वोलपट आदि वस्त्र तथा पात्र पर, अर्थात् इनमेंसे किसी भी पदार्थपर हाथसे, पैरसे, काष्ठसे, बांस आदि की सटक (छड़ी-खापटी) से, अंगुली से, लोहे आदि की बनी हुई छड़से, अथवा बहुतसी छड़ों ( सलाइयों) से, न स्वयं एकबार लकीर खींचे, न बार-बार लकीर खींचे अर्थात् इनको રહિત હાવાને કારણે એકાકી અથવા સાધુએ ના સઘમાં સ્થિત, સ્વાધ્યાય આદિથી ઉત્પન્ન થતા શ્રમને દૂર કરવાને માટે રાત્રિની વચ્ચેના એ પહેારમાં સૂતા તથા જાગતા ભિક્ષુ, આગળ કહેલા સાવદ્ય વ્યાપારને કરતા નથી ખાણમાથી નીકળેલી માટીરૂપ પૃથ્વી પર, નદીના કિનારાની માટી પર પત્થરની શિલા પર, માટીનાં ઢેફા પર, સચિત્ત ધૂળથી ધૂસર કાય, ચાલપટ્ટો આદિ વસ્ત્ર તથા પાત્ર પર અર્થાત્ એમાના કોઇ પણ પદાથ પર હાથથી, પગથી, કાòથી, વાંસ આદિના ખપાટથી, આગળીથી, લેઢા આદિની સળીથી અથવા અનેક સળીથી ન પાતે એકવાર રેખા દરે, ન વારંવાર રેખા દોરે, અર્થાત્ Y
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy