SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २७४ श्रीदशवैकालिकसूत्रे भिक्षुकी साध्वी । 'संजय०' इत्यादीनि भिक्षुविशेषणानि भिक्षुक्या अपि वोध्यानि उभयोः समानाचारशीलत्वात् । (१) पृथिवीकाययतना । संयत-विरत-प्रतिहत-प्रत्याख्यात-पापकर्मा-संयतः-वर्तमानकालिकसर्वसावद्यानुष्ठाननिवृत्तः, विरतः-अतीतकालिकपापाज्जुगुप्सापूर्वकं, भविष्यति च संबरपूर्वकमुपरतो निवृत्त इत्यर्थः, अत एव प्रतिहतं वर्तमानकाले स्थित्यनुभागहासेन नाशितं, प्रत्याख्यातं-पूर्वकृतातिचारनिन्दया भविष्यत्यकरणेन निराकृतं पापकर्म-पापानुष्ठानं येन स प्रतिहतमत्याख्यातपापकर्मा, संयतवासौ विरतश्च (विशेषणयोरपि परस्परविशेष्यविशेपणभावविवक्षया समासो गतप्रत्यागतादिवत् ) संयतविरतश्चासौ प्रतिहतप्रत्याख्यातपापकर्मा चेति तथोक्तः, दिवा-दिवसे, रात्रौ-रजन्याम् , एकका एकाकी-द्रव्यतो ध्यानादिहेतो भिक्षुकी साध्वीको कहते हैं । संजय आदि विशेषण साध्वीके साथ भी समझना चाहिए क्योंकि साधु और साध्वीका आचार प्रायः समान है। (१) पृथिवीकाययतना। वर्तमान कालके सब प्रकारके सावध व्यापारसे निवृत्त होनेके कारण संयत,अतीतकालीन पापोंसे जुगुप्सा-पूर्वक और भविष्यत्कालीन पापोंसे संवर-पूर्वक निवृत्त होनेसे विरत, संयत और विरत होनेके कारण वर्तमान कालमें स्थितिबन्ध और अनुभागवन्धको हास करके पापकर्मको नष्ट करनेवाले, दिनमें, रात्रिमें, द्रव्यसे ध्यान आदिके लिए एकान्तमें ભિક્ષુકી સાધ્વીને કહે છે સંજ્ય આદિ વિશેષણ સાધ્વીની સાથે પણ સમજવાનું છે, કારણ કે સાધુ અને સાધ્વીને આચાર પ્રાય. સમાન છે (१) पृथिवीमाययतना. વર્તમાનકાળને સર્વ પ્રકારના સાવદ્ય-વ્યાપારથી નિવૃત્ત હોવાને કારણે સંયત, અતીતકાલીન પાપથી જુગુપ્સાપૂર્વક અને ભવિષ્યકાલીન પાપથી સ વરપૂર્વક નિવૃત્ત હોવાથી વિરત, સંયત અને વિરત હોવાને કારણે વર્તમાન કાળમાં સ્થિતિબધ અને અનુભાગબંધને પાસ કરીને પાપકર્મને નષ્ટ કરનારા, દિવસમાં અને રાત્રે, દ્રવ્યથી ધ્યાન આદિને માટે એકાન્તમાં થિત અને ભાવથી રાગ-દ્વેષ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy