SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ - - - २७६ः । श्रीदशवैकालिकसूत्रे न घट्टयेत्न चालयेत्, न भिन्यात्-न विदारयेत्-न विदीर्णतां नयेत् , तथाऽन्येन (सत्रे वापत्वाद्वितीया) स्वव्यतिरिक्तजनेन नाऽऽलेखयेत्, न विलेखयेत्, न घट्टयेत्न भेदयेत्, आलिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा अन्य व्यक्त्यन्तरं न समनुजानीयात् नानुमन्येत, इत्येवं भगवदुपदिष्टाचारपद्धतिसंरक्षणपरायणान्तःकरणोऽहं यावज्जीवया त्रिविधं त्रिविधेनेत्यादि पूर्ववत् ॥११॥१५॥ .. सम्प्रति क्रमप्राप्तामप्काययतनामाह-से भिक्खू वा०' इत्यादि । · मूलम्-से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खायपावकम्मे दिया वाराओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगंवा हरतणुगं वा सुद्धोदगंवा उदउल्लं वा कायं उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिज्जा न आविलिज्जा न पविलिजा न अक्खोडिज्जा, न पक्खोडिज्जा, न आयाविज्जा, न पयाविजा, अन्नं आमुसंतं वा, संफुसंतं वा आवीलंतं वा पवीलंतं वा, अक्खोडतं वा, पक्खोडतं वा, आयावंतं. वा, पयावतं वा न समणुजाणिज्जा । जावज्जोवाए तिविहं तिविहेणं न घिसे तथा न हिलावे, न विदारे, न दुसरेसे ये सब क्रियाएँ करावे और न ये सब क्रियाएँ करते हुए अन्यको भला जाने । हे गुरुमहाराज ! इस प्रकार सर्वज्ञ भगवान द्वारा उपदेश किए हुए आचारकी रक्षा करने में मनको तत्पर रखनेवाला मैं तीन करण तीन; योगसे यह सब कार्य नहीं करूँगा ॥२॥ १५ ॥ अव अप्कायकी यतनाका प्रतिपादन करते हैं-'सेभिक्खू०' इत्यादि । એને ન ઘસે તથા ન હલાવે, ન વિદારે, ન બીજાઓ પાસે એ બધી ક્રિયાઓ કરો અને ન એ બધી ક્રિયાઓ કરનારા અન્યને ભલે જાણે હે ગુરૂ મહારાજ! એ પ્રકારે સર્વજ્ઞ ભગવાને ઉપદેશેલા આચારની રક્ષા કરવામાં મનને તત્પર રાખનાર એ હુ ત્રણ કરણ ત્રણ વેગથી એ બધાં કાર્ય ४NA ME. (१) (१५) । सव २०५४ायनी यतनानु प्रतिपादन ४२ छ-से मिक्खू त्याह. : . . . .
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy