SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. ६. सकायवर्णनम् २२५ तयोविज्ञातारः वेदितारः ओघसंज्ञया प्रवृत्तिमन्तः स्वस्वाभिक्रान्तप्रतिक्रान्तादिविषयकाऽववोधसम्पन्ना भवन्तीत्यर्थः । इन्द्रियादिविभागप्रदर्शनेन तानेव परिचाययति-'ये चे'त्यादि, ये च कीटपतङ्गाः कीटा-कृमयो गण्डोलकप्रभृतयः, तज्जातीया अन्ये द्वीन्द्रियाच, पतङ्गाः= शलभाचतुरिन्द्रियास्तज्जातीया भ्रमरादयश्च । याश्च कुन्थु-पिपीलिकाः, कुन्थवश्व पिपीलिकाश्चेत्यनयोरितरेतरयोगे 'परवल्लिङ्गं द्वन्द्व तत्पुरुपयो -रिति परवल्लिङ्गता। कुन्धवः चलन्त एव परिज्ञेया न स्थिताः मूक्ष्मत्वात् लघुकायजीवाः, पिपीलिकाः= कीटिकास्तजातीयास्त्रीन्द्रियाश्च, द्वि-त्रि-चतुरिन्द्रियक्रममुल्लवय द्विचतुस्त्रीन्द्रियेति व्युत्क्रमेणोपादानमार्फत्वात्मत्रगतेचिच्याच । ततः सर्वे द्वीन्द्रियाः, सर्वेत्रीन्द्रियाः, सर्वे चतुरिन्द्रियाः, सर्वे पश्चेन्द्रियाः, सर्वे तियग्यो निकाः, सर्वे नैरयिकाः, सर्वे प्रवृत्ति करनेवाले होते हैं। अनुकूलता और प्रतिकूलताको सामान्यतया ओघसंज्ञासे जानते हैं। इन्द्रियोंका विभाग करके फिर उनका कथन करते हैं. कृमि, लट, गण्डोल आदि उनकी जातिवाले द्वीन्द्रिय हैं। शलभ और उनकी जातिके भ्रमर आदि चार इन्द्रियवाले होते हैं । कुन्थु और पिपीलिका (चिउंटी) तथा उनकी जातिके अन्य जीव तीन इन्द्रियवाले होते हैं। यहाँद्वीन्द्रिय बतानेके बाद पहले चार इन्द्रिय फिर तीन इन्द्रियवाले जीव बताये हैं, यह कथन आर्ष होनेसे किया गया है, इसलिए सब द्वीन्द्रिय, सब त्रीन्द्रिय,सब चतुरिन्द्रिय,सब पंचेन्द्रिय,सब तिर्यञ्च,सव नारकी, सब અને પ્રતિકૂળતાને સામાન્ય રીતે એઘ-સંજ્ઞાએ કરી જાણે છે ઈદ્રિના વિભાગ કરીને હવે એનું કથન કરવામાં આવે છે: કૃમિ (કરમિયા), લટ, અળસીયા વગેરે એની જાતિવાળા દ્વીન્દ્રિય છે તીડ અને એની જાતિવાળા ભ્રમર આદિ ચાર ઈદ્રિયવાળા છે કુંથવા અને કીડી તથા તેની જાતિવાળા બીજા ત્રણ ઈદ્રિયવાળા હોય છે અહીં કોદ્રય બતાવ્યા પછી પહેલાં ચાર ઇદ્રિયવાળા અને પછી ત્રણ ઈદ્રિયવાળા બતાવ્યા છે, એ કથન આર્ષ હવાથી કરેલું છે એ રીતે બધા હીન્દ્રિય, બધા ત્રીન્દ્રિય, બધા ચતુરિન્દ્રિય, બધા પચેંદ્રિય, બધા તિર્યંચ, બધા નારકી, બધા મનુષ્ય, બધા દેવ, એ પ્રકારે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy