SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ -२२४ 'श्रीदशवैकालिकसूत्रे . रूद्र:, ।) यद्वा समन्ततो देहस्य मूर्च्छनम् = अवयवसंयोगस्तेन निर्वृत्ताः सम्मूच्छिमा:= मातापितृसंयोगं विनैव स्वयं समुत्पन्नाः = पिपीलिका मक्षिका मत्कोटकादयः, (आर्षत्वात्सिद्धिः) । उद्भिज्जाः उद्भिद्य = पृथिवीं भित्त्वा जायन्त इति ते शलभादयः । औपपातिकः उपपतनमुपपातः (पतधातोर्भावे घञ) देवनारकाणां प्रसिद्धगर्भसम्मूर्च्छनरूपजन्मप्रकारद्वयविलक्षण उद्भवस्तेन निर्वृत्ताः औपपातिका:-देवनारकाः, देवा हि पुष्पशय्यायां नारकाच कुम्भ्यादिषु स्वयं समुत्पद्यन्ते । तानेव विशिनष्टि - 'येपा' - मित्यादिना येषां केपाञ्चित्पूर्वोक्तानां प्राणानां = श्वासोच्छासादिप्राणत्रताम्, अभिक्रान्तम् = आभिमुख्येन अभिमुखं वा प्रज्ञापकस्य क्रमर्ण = गमनमभिक्रान्तं 'भवती' ति शेषः । प्रतिक्रान्तं = मति = प्रातिकूल्येन प्रतिकूलं वा मज्ञापकस्य क्रमणम्, यद्वा प्रतिक्रान्तं = परादृत्य गमनम्, संकुचितं = संकोचः गात्रावकुञ्चनम्, प्रसारितं = करचरणादिमसारणं रुतं = शब्दकरणम्, भ्रान्तम् = इतस्ततो भ्रमणम्, त्रस्तं = त्रासः = उद्वेगः पलायितं = पलायनं भयादिना स्थानान्तरगमनं 'भवती' त्यध्याहृतेन प्रत्येकं सम्बन्धः । सर्व एवैतेऽभिक्रान्तादयः शब्दाः भावक्तान्ताः । ते त्रसाः आगतिगतिविज्ञातारः = आगतिः आगमनम् गतिः गमनं पृथ्वीको भेदकर उत्पन्न होनेवाले शलम (टिड्डी) आदि उद्भिज्ज हैं (3), गर्भ और संमूर्च्छन जन्मोंसे भिन्न देव और नारकोंके जन्मको उपपात कहते हैं, उससे उत्पन्न होनेवाले देव और नारकी औपपातिक कहलाते हैं (८), देव शय्या पर और नारकी कुम्भीमें स्वयं उत्पन्न होते हैं । 1 " ये सब पूर्वोक्त जीवोंके प्रज्ञापककी अपेक्षा सामने आना, लौटके पीछे जाना, इसी प्रकार अंगको सिकोड़ना, हाथ-पैर फैलाना, बोलना, भ्रमण करना, उनि होना, भय आदि कारणोंसे भागना आदि क्रियाएँ होती हैं । वे गमन आगमन आदिके जाननेवाले अर्थात् ओघसंज्ञासे થનાગ શલભ (ટીડ) આદિ ઉભિજ કહેવાય છે (૭) ગર્ભ અને સમૂન જન્મથી ભિન્ન દેવ અને નારકોના જન્મને ઉપપાત કહે છે, તેથી ઉત્પન્ન થનારા દેવ અને નારકી ઔપપાતિક કહેવાય છે (૮) દેવ શય્યા પર અને નારકી કુભીમા સ્વયં ઉત્પન્ન થાય છે એ બધા સૂકત જીવાનું પ્રજ્ઞાપકની અપેક્ષાએ સામે આવવું, ફરીને પાછા ल्वु, भे ४ शेते अंग से अथवा, हाथ-या साववा, मोसवु, अभवु, द्विग्न થવું, ભયાદિ કારણે ભાગી જવું, વગેરે ક્રિયા હાય છૅ, તેએ ગમનાગાન ચ્યાદિને જાણનારા અર્થાત્ એઇ—સંજ્ઞાથી કરનારા હેાય છે. અનુકૂળતા પ્રવૃત્તિ C
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy