SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २२६ श्रीदशवेकालिकसूत्रे मनुष्याः सर्वे देवाः सर्वे प्राणा: = पूर्वोक्ताः सकलप्राणिनः परमधर्माण: = परमं सुखमेव धर्मो येषां ते सुखाभिलाषुका इत्यर्थः 'परमा' इत्यत्र दीर्घ आर्पत्वात । एषः अनन्तरोदीरितस्वरूपोऽण्डजादिलक्षणः खलु = निश्चयेन पष्ठः = स्थावरपञ्चकापेक्षया षष्ठत्वमापन्नः जीवनिकाय: = प्राणिसमूहः ' सकाय ' - इति मोच्यते = कथ्यते सकायनाम्ना ख्यात इत्यर्थः ||६|| सर्वे प्राणिनः सुखाभिलाषिणो भवन्ति, सुखं च तेषामनारम्भेणैव सम्पद्यतेऽत इदानीमनारम्भपदेश:-' इच्चेसि' इत्यादि । मूलम् इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविजा, दंडं समारंभंतेवि अन्ने न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥ ७ ॥ छाया - इत्येषां पण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्यैर्दण्डं सामारम्भयेत्, दण्डं समारभमाणानप्यन्यान् न समनुजानीयात्, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न संमनुजानामि । तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि |७| पट्ट्कायका आरम्भ न करनेका उपदेश देते हैं सान्वयार्थ : - इचेसिं= इन पूर्वोक्त छण्हें छह जीवनिकायाणं जीवनिकामनुष्य, सब देव, इस प्रकार पूर्वोक्त सब प्राणी सुखकी अभिलाषावाले हैं । इस छठे जीवनिकायको भगवानने त्रसकाय कहा है ॥ ६ ॥ समस्त प्राणी सुखके अभिलाषी हैं, किन्तु सुखकी प्राप्ति तब ही हो सकती है जब आरंभका परित्याग कर दिया जाय, इसलिए आरंभके त्यागका उपदेश देते हैं - 'इच्चेसिं' इत्यादि । પૂર્વોક્ત બધા પ્રાણી સુખની અભિલાષાવાળા છે એ છઠા જીનિકાયને ભગવાને स- आय उस छे (६) બધા પ્રાણી સુખના અભિલાષી છે, પરન્તુ સુખની પ્રાપ્તિ ત્યારે થાય છે કે જ્યારે આરંભને પરિત્યાગ કરવામાં આવે, તેથી આરભના ત્યાગના ઉપદેશ આપે છે-इच्चेसिं धत्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy