SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. ६ त्रसकायवर्णनम् २२३ १ - एव परिस्पन्दादिसामर्थ्योपेताः पोतजाः । यद्वा पोतो वस्त्रम्- (इति शब्दकल्पद्रुमः), तेन तत्संमार्जिता लक्ष्यन्ते, तथा च- पोता इव वस्त्रसंमार्जिता इव गर्भवेष्टनचर्माऽनानृतत्वात्, जायन्ते= उत्पद्यन्ते इति, पोतात् गर्भवेष्टनचर्मरहितगर्भात् जायन्त इति वा पोतजाः कुञ्जर-शल्लक- शश-नकुल- मूषिक चर्मचटिका- वल्गुलिकादयः । जरायुजाः=जरामेति=गच्छतीति जरायुः = गर्भवेष्टनचर्म तस्माज्जायन्त इति ते = नर- महिप - गवादयः । रसजा :- रसे = मधलक्षणे ' रसजो मद्यकीट:' इति हैमात् जायन्त इति, रसे = त्रिकृतमधुरादौ जायन्त इति वा रजसाः । संस्वेदजाः = संस्वेदात् = वर्माज्जायन्त इति ते युका - लिक्षा- मत्कुणप्रमुखाः । सम्मूच्छिमा:= सम्मूर्च्छनं सम्मूर्च्छः=गर्भाधानमन्तरेणैव स्वयं समुत्पत्तिः, ('मूर्च्छा मोह-समुच्छ्राययोः' अस्माद्भावे घञ, व्युत्पत्तिप्रदर्शनमेतत्, शब्दोऽयं मनोविकले १ ' अन्येष्वपि दृश्यते इति डः " निकलते ही गमन - आगमन आदि क्रियाएँ करनेकी सामर्थ्य से युक्त पूर्ण अवयववाले, या वस्त्र से पोंछे हुएके समान साफ उत्पन्न होनेवाले हाथी, शल्लकी, खरगोश, नौला, चूहा आदि पोतज कहलाते हैं (२), जरायु (आँवल- जड) सहित उत्पन्न होनेवाले मनुष्य महिषादि जरायुज कहलाते हैं (३), मदिरा आदि रसोंमें उत्पन्न होनेवाले तथा स्वादसे चलित अर्थात् सड़े हुए मधुरादिरसोंमें उत्पन्न होनेवाले रसज कहलाते हैं (४), पसीने से पैदा होनेवाले जू, लीख, खटमल आदि संस्वेदज कहलाते हैं (५) गर्भाधानके विना शरीरनाम-कर्मके उदयसे शरीर के अवयवोंका संग्रह हो जानेसे स्वयं ही उत्पन्न होनेवाले जीव संमूच्छिम कहलाते हैं (६), નીકળતા જ ગમનાગમન આદિ ક્રિયાએ કરવાના સામર્થ્યથી યુકત પૂર્ણ અવયવवाजा, યા વસ દ્વારા લૂછેલાની પેઠે સાફ ઉત્પન્ન थनारा हाथी, शेणी, ससला, नोजिया, ७४२ माहि पोतन उडेवाय छे भरायु (नाज वगेरे મળ ભાગ ) સહિત ઉત્પન્ન થનારા મનુષ્ય, મહિષાદિ (ભેશ વગેરે) જરાયુજ કહેવાય છે (૩) મદિરા આદિ રસેના ઉત્પન્ન થનારા તથા સ્વાદથી ચલિત અર્થાત્ સડેલા મધુર્શિદ રસામા ઉત્પન્ન થનારા રસજ કહેવાય છે (૪) પ્રર્વેદથી પેદા થનારા જૂ, લીખ, માકણુ, આદિ સસ્વેદજ डेवाय छे (4) गर्भाધાન વિના શરીરનામ-કર્મના ઉદયથી શરીરના અવયવાને સગ્રહ થઈ જવાથી સ્વયં ઉત્પન્ન થનારા જીવા સપૂચ્છિમ કહેવાય છે (૬) પૃથ્વીને ભેટીને ઉત્પન્ન (२)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy