SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ११ अध्ययन ३ गा. १३-१४ उपसंहारः उपशमं प्रापिताः परीपहरिपवो यैस्ते तथोक्ताः, धृतमोहा: मुह्यति सदसद्विवेकरहितों भवत्यात्माऽनेनेति मोहोऽज्ञानं धूतः समुज्झितो मोहो यैस्ते तथोक्ताः, जितेन्द्रियाः जितानि रागद्वेषवशास्वविषयप्रवृत्त्युपरोधपूर्वकं वशीकृतानि इन्द्रियाणि चक्षुरादीनि यैस्ते एवंविधा महर्षयः मुनयः सर्वदुःखपहीणार्थ 'महीण', मिति सौत्रत्वाद् भावक्तान्तं गृह्यते, तथा च-सर्वाणि च तानि दुःखानि च सर्वदुःखानि सर्वदुःखानां महीणं परित्यागः सर्वदुःखपहीणं, सर्वदुःखमहीणाय इदं सर्वदुःखाहीणार्थम् अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्य '-मिति समासः । यद्वा 'प्रक्षीणार्थ '-मिति तदर्थः, सर्वदुःखपक्षीणार्थ-शारीरिक-मानसिकनिखिलदुःखविनाशार्थ प्रक्रामन्ति-समुधुञ्जते स्वीयां शक्ति स्फोरयन्तीत्यर्थः॥१३॥ सम्प्रत्यध्ययनमुपसंहरन्नाह-दुक्कराई' इत्यादिमूलम्-दुक्कराई करित्ताणं, दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु, केइ सिझंति नीरया ॥१४॥ छायाः-दुष्कराणि कृत्वा, दुस्सहानि सोद्वा च । केचिदत्र देवलोकेषु, केचित् सिध्यन्ति नीरजस्काः ॥१४॥ सान्वयार्थ-दुक्कराइं-दुष्कर आतापना आदि करित्ताणं-करके य और दुस्सहाई-कायर पुरुषोंके असह्य ( परीपह आदि ) सहेत्तु-सह करके केई १-'निष्ठान्तस्य न पूर्वनिपातः, 'लक्षणहेत्वोः क्रियायाः' इति सूत्रनिर्देशेन पूर्वनिपातप्रकरणस्याऽनित्यत्वात् । सत्-असत्के बोधसे वंचित करनेवाले मोहको नष्ट कर देते हैं। इन्द्रियोंकी अपने अपने विषयमें जो प्रवृत्ति होती है, उस प्रवृत्तिको रोक कर इन्द्रियोंको वशमें करके जितेन्द्रिय होते हैं, ऐसे महर्षि शारीरिक और मानसिक समस्त प्रकारके समस्त दुःखोंका विनाश करनेके लिए पराक्रम फोड़ते हैं ॥१३॥ સત્ અસના બેધથી વંચિત કરનારા મહને નષ્ટ કરી નાખે છે ઈદ્રિની પિતા પોતાના વિષયમાં જે પ્રવૃત્તિ થાય છે, તે પ્રવૃત્તિને રોકીને ઈદ્રિયને વશ રાખીને જિતેન્દ્રિય બને છે, એવા મહર્ષિએ શારીરિક અને માનસિક બધા પ્રકારના બધાં દુઃખને વિનાશ કરવાને માટે પરાક્રમ કરે છે. (૧૩)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy