SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प १९२ श्रीदशवकालिकात्रे कोई-कोई देवलोएसु-स्वाँमें (उत्पन्न होते हैं), केई-कोई-कोई नीरया-कर्मरजसे रहित-मुक्त होकर अत्थ-इसी भवमें सिझंति-सिद्ध होजाते है-मोक्ष चले जाते हैं ॥ १४ ॥ टीका-दुःखेन कर्तुं योग्यानि दुष्कराणि आचरितुमशक्यानि कष्टसाध्यान्यातापनादीनि कृत्वा-विधाय, च-तथा दुःसहानिकातरचित्तैः सोढुमशक्यानि परीपहोपसर्गादीनि सोद्वा संसह्य केचित् गुनयः अवशिष्टकर्माणः देवलोकेषु सौधर्मादिमुरलोकेषु ' यान्ती'-ति शेषः, केचित् कतिपये नीरजस्का! कर्मरजोविनिर्मुक्ताः अत्र अत्रैव भवे सिध्यन्ति-सिद्धा भवन्ति, शिवपदमासादयन्तीत्यर्थः। अत्र टीकान्तरेषु-'अत्रे' त्यस्य 'देवलोकेषु' इत्यनेन सहान्वयकरणं सर्वथा प्रमादविजृम्भितम् ॥ १४ ॥ १४ ॥ १४ ॥ कर्मावशेषेण ये मुनयो देवलोकं गच्छन्ति ते तत्र देवायुष्कमुपभुज्यततश्च्युता आर्यक्षेत्रे मनुष्यजातौ सुकुले च समुत्पद्य तद्भवमोक्षगामिनो भवन्तीति दर्शयितुमाह-'खवित्ता' इत्यादिमूलम्-खवित्ता पुवकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, तायिणो परिनिव्वुडे ॥१५॥ति वेमि॥ उपसंहार करते हुए कहते हैं- 'दुक्कराइं०' इत्यादि । पूर्वोक्त गुणोंसे विशिष्ट मुनि दुष्कर आतापना आदि क्रियाओंका आचरण करके, तथा कायर पुरुष जिन्हें सहन नहीं कर सकते ऐसे परीपह और उपसर्गोंको सह कर अवशिष्ट-कर्मवाले कोई मुनि सौधर्म आदि देवलोकमें जाते हैं । जो कर्मरजसे सर्वथा मुक्त होजाते हैं वे इसी मनुष्य-भवमें सिद्धिपदको प्राप्त करते हैं। दूसरे टीकाकारोंने 'अत्र' शब्दको देवलोकके साथ जोड़ा है वह टीक नहीं है, 'अत्र' शब्दका अर्थ-यहाँ-"इसी भव" ऐसा है ॥१४॥ व उपस डा२ ४२ता हे छ:-दुक्कराई. इत्यादि પૂત ગુણોથી વિશિષ્ટ મુનિ દુષ્કર આતાપના આદિ ક્રિયાઓનું આચરણ કરીને તથા કાયર પુરૂ જે સહન કરી શકતા નથી એવા પરીવહે અને ઉપસર્ગો સહીને અવશિષ્ટ કર્મવાળા કેઈ મુનિ સૌધર્મ આદિ દેવલોકમાં જાય છે જેઓ ક થી સર્વથા મુકત થઈ જાય છે તેઓ આ મનુષ્યભવમાં સિદ્ધિપદને પ્રાપ્ત કરે છે. બીજી ટીકાકાએ સત્ર શબ્દને દેવલેક સામે જે છે તે બરાબર નથી, अत्र शहने मा 'भा समां' मेवो छ (१४)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy