SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९० श्रीदशवेकालिकसूत्रे ' अनुदरा कन्ये ' - त्यत्रेव नमोऽल्पार्थकत्वेन अल्पमात्ररणाः, यद्वा प्रावरणरहिताः, वर्षासु = मातृकालेषु, प्रतिसंलीना : = कूर्मवदिन्द्रियगोपनतत्परा भवन्तीत्यर्थः । ग्रीष्मादिषु बहुवचनप्रयोगः प्रतिवत्सरमेवं करणसंसूचनाय ॥ १२ ॥ १२ ॥ 1 २ 3 मूलम्—परीसहरिउदंता, धूयमोहा जिंइंदिया | પ ૐ सङ्घदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥ १३ ॥ छाया - परीपहरिपुदान्ता, धूतमोहा जितेन्द्रियाः । सर्वदुःखमहीणार्थ, प्रक्रामन्ति महर्पिणः || १३ || सान्वयार्थः - परीसह रिउता= परीपहरूपी शत्रुओंको जीतने वाले धूयमोहामोहममताके त्यागी जिइंदिया = इन्द्रियों के दमन करनेवाले महेसिणो = महर्षि - मुनिराज सव्वदुक्खप्पहीणट्ठा = समस्त दुःखोंके नाशके लिए पक्कमंति=शक्ति फोडते हैं- उद्योग करते हैं ॥ १३ ॥ टीका - ' परीसह ० ' इत्यादि । परीपहरिपुदान्ताः = परीपहा: सुधा पिपासादय एव रिपवः = शत्रवः पराभवकारित्वात् परीपहरिपवः, दान्ताः = अन्तर्भावितण्यर्थतया दमिताः निगृहीता दूर कर शीतकी आतापना लेते हैं, वर्षा ऋतुमें कछुवे की तरह इन्द्रियोंका गोपन करनेमें तत्पर होते हैं । ग्रीष्म, हेमन्त, और वर्षा शब्द गाथामें बहुवचनान्त है, इससे यह आशय निकलता है कि प्रत्येक वर्षकी ऋतुओं में ऐसा करते हैं ||१२|| 'परीसह ० ' इत्यादि । क्षुधा पिपासा प्रभृति परीपहरूपी शत्रुओंको पराजित करते हैं । વર્ષાઋતુમાં કાચળાની પેઠે ઇન્દ્રિયનું ગોપન કરવામા તત્પર રહે છે ગ્રીષ્મ, હેમન્ત અને વર્ષાં શબ્દ ગાથામાં બહુ-વચનાન્ત છે, તેથી એવે આાય નીકળે છે કે પ્રત્યેક વર્ષની ઋતુઓમા એમ કરે છે (૧૨) परीसह० प्रत्याहि सूण, तरस, प्रत्याहि परीपड-३यी शत्रुभोने पशन्ति रे छे.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy