SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अध्ययन ३ गा. १२ अनाचीर्णत्यागिमुनिस्वरूपम् १८९ छाया-आतापयन्ति ग्रीष्मेपु, हेमन्तेष्वप्रावृताः । वर्षामु प्रतिसंलीनाः, संयताः सुसमा(हिताः)धिकाः ॥१२॥ सान्वयार्थ:-सुसमाहिया प्रशस्त समाधिवाले संजया संयमी मुनि गिम्हेसु-ग्रीष्मऋतुमें आयावयंति-आतापना लेते हैं, हेमंतेसु-हेमन्तऋतुमें अवाउडा-अल्पवस्त्र या वस्त्ररहित रहते हैं, वासासु-वर्षाऋतुमें पडिसंलीणा-छुएकी भांति इन्द्रियोंका गोपन करते हैं, अर्थात् जिस ऋतुमें जिस प्रकारकी तपस्यासे अधिक कायक्लेश होता हो उस ऋतुमें वही तपस्या करते हैं ॥ १२ ॥ टोका-मुसमाधिकाः समाधीयतेऽस्मिन् मनो विवेकिभिरिति समाधिः-प्रशस्तभावाऽवरथानम् , सु-शोभनः समाधिर्यपांते तथोक्ताः विनय-श्रुतादिसमाधिसम्पन्नाः । यद्वा 'मुसमाहिताः' इति च्छाया, 'निरवद्यव्यापारविधानदत्तावधानाः' इति तदर्थः । संयताप्रवचनमननयतनावन्तः, मुनयः ग्रीष्मेपु-धर्मर्तृषु आतापयन्ति-ऊर्ध्वाभिमुखावस्थानादिना परितापयन्ति स्वतनुमिति शेषः, आतापनां विदधतीति यावत् । नन्ति-नाशयन्ति शैत्याधिक्येन चित्तसमाधिमिति हेमन्ताः हिमोऽन्तोऽवयवोऽस्त्येषामिति वा पृषोदरादित्याद् हेमन्तास्तेषु हिम पुअप्राटताः १ ('हन्तेर्मुट् हि च ' उणादिम् . ३॥ १२९) इति झच् इन्ते हिरादेशो मुडागमो गुणश्च । जिस अवस्थामें आत्मज्ञानी जन प्रशस्त-भावोंसे रमण करते हैं उसे समाधि कहते हैं। अनाचीणोंका त्याग करनेवाले साधु उस विनय श्रुत आदि चार प्रकारकी समाधिको प्राप्त करते हैं, अथवा निरवद्य व्यापार करनेमें सदा सावधान रहते हैं। तथा प्रवचनके मनन करनेमें यत्नवान रहते हैं। ग्रीप्म ऋतुमें सूर्यके सन्मुख मुख करके भुजाएँ फैलाकर आतापना लेते हैं । शीत ऋतुमें थोड़े कपड़े रखते, या कपड़ोंको જે અવસ્થામાં આત્મજ્ઞાની જન પ્રશસ્ત–ભાવોથી રમણ કરે છે તેને સમાધિ કહે છે અનાચીને ત્યાગ કરનારા સાધુઓએ વિનય શ્રત આદિ ચાર પ્રકારની સમાધિને પ્રાપ્ત કરે છે, અથવા નિરવદ્ય વ્યાપાર કરવામાં સદા સાવધાન રહે છે તથા પ્રવચનનું મનન કરવામા યત્નવાનું રહે છે. ગ્રીષ્મ ઋતુમાં સૂર્યની સન્મુખ મુખ રાખીને ભુજાઓને પહોળી કરીને આતાપના લે છે શીત તુમા થડા કપડાં રાખીને યા કપડા દૂર કરીને ઠડીની આતાપના લે છે,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy