SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८८ ७ श्रीदशवकालिकात्रे परि-सर्वतोभावेन ज्ञाताः ज्ञपरिज्ञातोऽनर्थमूलमनुभाविताः प्रत्याख्यानपरिक्षातो हेयत्वेन परित्यक्ता यैस्ते तथोक्ताः, त्रिगुप्ताः तिसृभिर्मनोवाकायगुप्तिभिगुप्ताः, पट्स-पृथिव्यादिकायपट्केपु संयताः सम्यग् यतनावन्तः-पड्जीवनिकायोपमर्दनविरता इत्यर्थः, पञ्चनिग्रहणाः पञ्च-प्रसंगात् पश्चेन्द्रियाणि निगृह्णन्तिधशयन्तीति तथोक्ताः, धीराः परीपहोपसर्गादिपु धृतिमन्तः, निर्ग्रन्थाः मुनयः, ऋजुदर्शिनः ऋजु अबक्रम् अकुटिलस्वभावं यथा स्यात्तथा द्रष्टु शीलं येषां ते तथोक्ताः-सरलहृदया इत्यर्थः, यद्वा अर्जते-उपार्जयति-सम्पादयत्यविचलमुखमिति ऋजुः सम्यग्रत्नत्रयलक्षणो मोक्षमार्गस्तं पश्यन्ति तच्छीला इति ऋजुदर्शिनः, मोक्षमार्गसाधका इत्यर्थः ॥ ११ ॥ ११ ॥ मूलम्-आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥१२॥ १ 'पञ्चास्रवपरिज्ञाताः' अत्र आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपात । २ ‘पञ्चनिग्रहणाः' अत्र नन्द्यादित्वात्कर्तरि ल्युः ॥ अविरति आदिके भेदसे पांच प्रकारके है। उन आस्त्रवोंको ज्ञ-परिज्ञासे अनर्थोका कारण जानकर प्रत्याख्यान-परिज्ञासे त्यागते हैं। अर्थात अनाचीर्णोका त्याग करनेगले पाँच आसवोंसे विरत हो जाते हैं, मन वचन कायरूप तीन गुप्तियोंसे युक्त होते हैं, पृथिवी आदि पटकायकी यतनामें सावधान रहते हैं, अर्थात् पड्जीवनिकायकी विराधनासे रहित होते हैं, पांच इन्द्रियोंका दमन करते है, परीपह और उपसर्ग सहने में दृढ़ ऐसे मुनि, सरल हृदय होते हैं, अथवा अविनाशी सुखको प्राप्त करनेवाले या मोक्षमार्गके साधक होते हैं ॥११॥ કરીને પાચ પ્રકારના છે. એ આસને સપરિજ્ઞાથી અનર્થોના કારણરૂપ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યજે છે, અર્થાત્ અનાચીને ત્યાગ કરનારાઓ પાંચ આથી વિરત થઈ જાય છે, મન વચન કાયા–રૂપ ત્રણ ગુપ્તિઓથી યુક્ત થાય છે, પૃથિવી આદિ છ કાયની યતનામા સાવધાન રહે છે, અર્થાત છ ઇવનિકાચની વિરાધનાથી રહિત થાય છે, પાચ ઈદ્રિયેનું દમન કરે છે, પરીષહ અને ઉપર સહેવામા દઢ એવા મુનિઓ સરલાહદય બને છે, અથવા અવિનાશી સુખને પ્રાપ્ત કરનારા યા મેટામાર્ગના સાધક બને છે (૧૧).
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy