SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अध्ययन - ३ गा. ९ (५२) अनाचीर्णानि वमनं=मिजनकभेषजादिप्रयोगेण वान्तिकरणम् (४६), वस्तिकम= वसतः = तिष्ठतः, मूत्रपुरीषावत्रेति, वस्ते= आच्छादयति मूत्राssशयपुटमिति वा वस्तिः = नाभेरधोभागः, तस्याः कर्म = तच्छोधनव्यापारो वस्तिकर्म=मलादिशोधनार्थमपानादिमार्गे वर्त्तिकादिप्रवेशनम्, अपानमार्गेण जलकर्षणं वेत्यर्थः (४७), विरेचनम् - कोष्ठशुद्धयर्थं स्वर्णमुख्यादिविरेचनसेवनम् (४८) अञ्जनं = शोभावशीकरणाद्यर्थं नयनयोः कज्जल-सौवीरादिदानम् (४९), दन्तवर्ण:-वर्णनं-वर्णः, दन्तानां वर्ण:- उज्ज्वलीकरणं दन्तवर्ण: = अङ्गुली-दन्तशाण (मसी) काष्ठादिभिर्दन्त घर्षणम् (५०) । गात्राभ्यङ्ग-विभूषणे=अभ्यङ्गश्च विभूपणं चेस्यनयोरितरेतरयोगद्वन्द्व इत्यभ्यङ्गविभूपणे, गात्रस्य अभ्यङ्ग-विभूषणे गात्राभ्यङ्गविभूषणे, 'द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पद प्रत्येकमभिसम्बध्यते ' इतिन्यायाद् गात्रशब्दस्य प्रत्येकं सम्बन्धस्तत्र गात्राभ्यङ्गः= गात्रस्य = शरीरस्य अभ्यङ्गः = शतपाक - सहस्रपाकादितैलादिनाऽभ्यञ्जनं मर्दनमिति यावत् (५१), गात्रविभूषण= वस्त्रालङ्करणादिना शरीरपरिष्करणम् (५२), १ चौरादिकाद्वर्णयतेर्भावे घञ् । (४६) दवाई लेकर वमन करना । (४७) मल आदिके शोधनके लिए बस्तिकर्म करना । (४८) कोठेकी शुद्धिके लिए सनाय आदिका जुलाब लेना । (४९) नेत्रों में कज्जल आदि लगाना । (५०) मिस्सी आदि लगाकर दांत रंगना । (५१) शतपाक, सहस्रपाक आदि तेलसे शरीरकी मालिश करना । (५२) शरीरका वस्त्र आभूषणोंसे मण्डन करना । (૪૬) દવા લઈને વમન કરવું (૪૭) મલાદિના શેાધન માટે મસ્તિકર્મ કરવું (૪૮) ઉત્તરની શુદ્ધિને માટે સેનામુખી આદિના જીલાખ લેવા (४८) आषामा अरण (भेश ) भावु १८५ (૫૦) મસ્તી વગેરે લગાડીને વ્રત રગવા (૫૧) શતપાર્ક, સહસ્રપાક આદિ તેલથી શરીરને મન કરવું (५२) शरीरनुं भउन १२ ( शोभावयुं )
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy