SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १८६ धूपनादिनाऽग्निकायप्रभृतिविराधनादिदोपा जायन्ते ९ ॥ सम्प्रत्युपसंहरन्नाह - ' सव्वमेय ' - इत्यादि । ८ ७ मूलम्-सवमेयमणाइन्नं, निग्गंथाण महेसिणं । ए श्रीदशवैकालिकसूत्रे 3 ૫ × ક संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥ १० ॥ छायाः - सर्वमेतदनाचीर्ण, निर्ग्रन्थानां महर्षीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् ॥ १० ॥ सान्वयार्थः- निग्गंधाण = परिग्रहरहित महेसिणं = महर्षियोंके संजमंमि = संयममें जुत्ताणं = लगेहुए य=और लहुभूयविहारिणं = वायुके समान अप्रतिवन्धविहार करनेवालोंके एयं-ये- पूर्वोक्त वाचन सव्वं=सव अणाइन्नं=अनाचीर्ण है । भावार्थ - निर्ग्रन्थ महर्षियोंने पूर्वोक्त इन वावन विपयोंका आचरण नहीं किया, अतः ये अनाचीर्ण कहलाते हैं । साधुओं को इनका आचरण नहीं करना चाहिये ॥ १० ॥ टीका — ग्रन्थान्निर्गता निर्ग्रन्थाः = कनक-रजतादिद्रव्यग्रन्थि- मिथ्यात्वादिभावग्रन्थिरहितास्तेपाम्, महर्षीणाम् महान्तश्च ते ऋषयः महर्षयस्तेपाम्, यद्वा 'महैपिणा' मिति च्छाया, महो= निजहितं तम् एपयन्ति वेपयन्तीति महैपिणस्तेपाम् । संयमे=सकलसावद्यव्यापारोपरमलक्षणे युक्तानां व्यापृतानां दत्तचित्तानामित्यर्थः, इन धूप आदि अनिकाय आदि जीवोंकी विराधना आदि दोष होते हैं ||९|| अब उपसंहार करते हैं- 'सव्वमेय०' इत्यादि । बाह्याभ्यन्तर परिग्रहकी ग्रन्थिसे रहित, अपने हितका अन्वेषण करनेवाले महर्षि तीन करण तीन योगसे सावध व्यापारके त्यागरूप એ ધૂપ આદિથી અગ્નિકાય આદિ જીવેાની વિરાધના આદિ દોષ લાગે છે (૯), ये उपसंचारे. - सव्त्रमेय० छत्याहि બાહ્યાભ્યતઃ પરિગ્રહની ગ્રંથિથી રહિત, પાતાના હિતનું અન્વેષણુ કરનારા મહર્ષિઓએ ત્રણ કરતુ ત્રણ ચેગથી સાવદ્ય વ્યાપારને ત્યજવા રૂપ સકળ સંયમથી
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy