SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीदशवैकालिकसूत्रे सम्प्रत्युपसंहरन्नाह-' एवं करंति०' इत्यादि । ४ ૫ २ मूलम् - एवं करंति संबुद्धा, पंडिया पवियक्खणा ॥ ७ ५ १० विणियद्वंति भोगेसु, जहा से पुरिसुत्तमो ॥११॥ तिबेमि ॥ छाया - एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः ॥ विनिवर्त्तन्ते भोगेभ्यो, यथा स पुरुषोत्तमः ॥ ११ ॥ इति ब्रवीमि ॥ सान्वयार्थः - संबुद्धा = सत् असत् के विवेकी पंडिया = विषयदोपोंके ज्ञाता पविक्खणा = आगमके मर्मज्ञ पुरुष एवं ऐसा ही करंति करते हैं, (वे) भोगेसु = भोगोंसे विणियति निवृत्त होजाते हैं; जहा= जैसे से वह पुरिसुत्तमो = पुरुपोंमें श्रेष्ठ (रथनेमि विषयोंसे निवृत्त हो गया) तिवेमि = ( पूर्ववत् ) । भावार्थजो विवेकी होते हैं वे विषयोंके दोषोंको जानकर उनका परित्याग कर देते हैं, जैसे रथनेमिने परित्याग कर दिया था ॥ ११॥ ॥ इति द्वितीयाध्ययनस्य सान्वयार्थः ॥ २ ॥ टीका - सम्= सम्यग् बुद्धाः = बोधं प्राप्ताः हेयोपादेयज्ञानसम्पन्ना इत्यर्थः, सम्बुत्वमेव विशेषयति- 'पण्डिताः प्रविचक्षणाः' इति विशेषणाभ्याम् । तत्र पण्डिताः= विषयप्रवृत्तिदोपज्ञाः, पविचक्षणाः = विचक्षणश्रेष्ठाः आगममर्मवेदिनः प्राप्तचरणपरिणामा वेत्यर्थः एवं = तथा कुर्वन्ति = समाचरन्ति । किं समाचरन्तीत्याद'विणियति भोगे' इति, भोगेभ्यः = विषयेभ्यः विनिवर्त्तन्ते = उपरता भवन्ति, यथा सः = रथनेमिः, पुरुषोत्तमः पुरुषेषु श्रेष्ठः । उपसंहार - ' एवं करंति०' इत्यादि । हेय और उपादेय वस्तुओंको सम्यक् प्रकार समझनेवाले संबुद्ध, विषयोंमें प्रवृत्तिके दोषोंके ज्ञाता, आगमके रहस्यको जाननेवाले अथवा चारित्रके फलको प्राप्त करनेवाले प्रविचक्षण मुनिजन ऐसे ही करते हैं, उस डार - एवं करंति० ४त्याहि. હેય અને ઉપાદેય વસ્તુઆને સમ્યક્ પ્રકારે સમજનારા સ બુદ્ધ, વિષયેામા પ્રવૃત્તિના દોષાના જ્ઞાતા, આગમના રહસ્યને જાણનારા અથવા ચારિત્રના ફળને પ્રાપ્ત કરનારા પ્રવિચક્ષણુ મુનિજને એમ જ કરે છે, અર્થાત ભેગેાથી નિવૃત્ત
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy