SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अध्ययन २ गा. १० रथ मेधर्मे संस्थितिः छाया - तस्याः स वचनं श्रुत्वा, संयतायाः सुभाषितम् । अंकुशेन यथा नागो, धर्मे सम्प्रतिपातितः ॥ १० ॥ १४७ सान्वयार्थ :- सो= वह (रथनेमि ) तीसे उस संजयाइ - संयमवती ( राजी - मती) के सुभासियं = मुभाषित वयणं वचनको सोचा = सुनकर धम्मे= धर्म में संपडिवाइओ = आगया - प्राप्त होगया, जहा- जैसे अंकुसेण = अंकुश से नागो = हाथी मार्गमें आ जाता है ॥ १० ॥ टीका - सः = रथनेमिः, संयतायाः = संयमवत्याः तस्याः = राजीमत्याः सुभाषितमितिं वैराग्यसारगर्भितत्वात् वचनं = सदुपदेशं, श्रुत्वा = समाकर्ण्य ' स्थितः' इति शेषः अन्यथा ‘सम्प्रतिपातितः' इत्यनेन समानकर्तृकत्वाऽभावात् क्त्वाप्रत्ययोत्पतिरसङ्गता स्यात्, यद्वा 'सम्प्रतिपातित ' इत्यस्य णिजर्थाविवक्षया 'सम्प्रतिपन्नः' इत्यर्थः कर्त्तव्यः । अङ्कुशेन = इस्तिचालनार्थ - लौहमयवक्राग्रास्त्रेण नागो यथा=दस्तीव, धर्मे= जिनोक्तमवचनरूपे, सम्प्रतिपातितः - संस्थापितः संस्थित इति वा, यथाऽङ्कुशेन प्रशमितमदो मतङ्गजोऽनुकूलं मार्गमवलम्बते तथा राजीमतीवचन दूरीकृतमदनमदो रथनेमिरपि जिनोक्तधर्ममार्गमवलम्बितवानिति भावः ॥ १० ॥ जैसे अंकुशसे हाथी ठीक मार्ग पर आजाता है वैसे ही रथनेमि संयमवती राजीमतीके वैराग्य- परिपूर्ण वचन ( सदुपदेश ) सुनकर जिनेन्द्र भगवानके प्रवचन - रूप धर्म मार्गमें स्थित हो गये, अर्थात् जैसे महावतके अंकुशसे मदोन्मत्त हाथीका मद चकनाचूर हो जाता है और वह सन्मार्ग पर आजाता है, उसी प्रकार राजीमती रूपी महावतके वचन-रूपी अंकुशसे रथनेमि-रूपी हाथीका विषयवासना रूपी मद दूर होगया और वे जिनोक्त धर्ममार्ग में प्रवृत्त होगये ॥ १० ॥ જેમ અ કુશથી હાથી ખરાખર માર્ગ પર આવી જાય છે, તેમજ રથનેમિ સયમવતી રાજીમતીના વૈરાગ્યપૂર્ણ વચન (સદુપદેશ) સાંભળીને જિનેન્દ્ર ભગવાના પ્રવચનરૂપ ધ`મામા સ્થિર ખની ગયા અર્થાત્ જેમ મહાવતના અકુશથી મદેન્મત્ત હાથીને! મદ ચૂણું થઇ જાય છે, અને તે રાહ પર આવી જાય છે, તેમ રાજીમતીરૂપી મહાવતનાં વચનરૂપી અકુશથી રથનેમિરૂપી હાથીને વિષયવાસનારૂપી મદ દૂર થઇ ગયા અને તે જિનેાકત ધ`મામાં પ્રવૃત્ત થઈ गया (१०)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy