SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रे हवासे उडाये हुए हडो-हडवनस्पतिकी भांति अहिअप्पा-अस्थिर आत्मावालेचंचलचित्त भविस्ससि हो जाओगे ॥९॥ टीका-'जइ तं०' इत्यादि । त्वं या या नारी स्त्रीः द्रक्ष्यसि अवलोकिष्यसे यत्तदोनित्यसम्बन्धात् 'तानु ताम' यदि भावं-कलुपिताध्यवसायतया दुष्टां दृष्टिं करिष्यसि तदा वाताविद्धा बातेन वायुना आविद्धा प्रेरितः हडःनिर्मूलो वनस्पतिविशेष इव, शैवालमिव वा अस्थितात्मा अस्थितः अस्थिरः आत्मा यस्य स तथोक्तो भविष्यसि, जन्म-जरा-मरणजन्य-जगदटवीपर्यटनदुःखपरम्परानिराकरणकारणेभ्यः संयमगुणेभ्यः प्रस्खल्याऽपारसंसारपारावारे विषयवासनावातविकम्पितचेताः शान्ति न गमिष्यसीति भावः, इति गाथार्थः ॥९॥ एवं राजीमत्या प्रतिवोधितो रथनेमिधर्मनिष्ठोऽभवदित्याह-'तीसे सो इत्यादि । मूलम्-तीसे सो वयणं सोचा, संजयाइ सुभासियं । ૧૦ ૯ ૧૧ अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥१०॥ ___ 'जइ तं' इत्यादि । यदि तुम जिस जिस स्त्रीको देखोगे उन ‘सव पर विकारदृष्टि डालोगे तो आंधीसे उड़ाये हुए हड वनस्पति अथवा सेवालकी तरह अस्थिर हो जाओगे; अर्थात् जन्म-मरणसे होनेवाले जगतरूपी अटवीमें भ्रमण करनेके कष्टोंको दूर करनेवाले संयमगुणोंसे च्युत होनेके कारण संसाररूप अपार समुद्रमें विषयवासनारूपी हवासे चंचलचित्त होकर भटकते फिरोगे ॥९॥ राजीमतीजीके द्वारा प्रतिबोध पाकर रथनेमि संयममें स्थिर होगया। इसी विषयको सूत्रकार प्रतिपादन करते हैं- 'तीसे०' इत्यादि । બરૂ તંત્ર ઈત્યાદિ, જે તમે જે જે સ્ત્રીઓને જોશે તે બધી પર વિકારદષ્ટિ નાખશે તે આધીથી ઉડેલી હડ વનસ્પતિ અથવા શેવાલની પેઠે અસ્થિર થઈ જશે, અર્થાત જન્મ-મરણથી ઉત્પન્ન થતા જગતરૂપી અટવીમા ભ્રમણ કરવાના કષ્ટને દૂર કરનારા સ યમગુણોથી ભ્રષ્ટ થવાને લીધે સ સારરૂપ અપાર સમુદ્રમાં વિષયવાસનારૂપી હવાથી ચ ચળ ચિત્તવાળા થઈને ભ્રમણ કરતા ફરશે (૯) રાજીમતીથી એવો પ્રતિબંધ પામીને રથનેમિ સ યમમાં સ્થિર થઈ ગયા मे विषयन प्रतिपान सूत्रा२ ४२ छे-तीसे० त्याह
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy