SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ - अध्ययन २ गाः ८-९ रथनेमि प्रति राजीमत्युपदेशः १४५ होकर संजमं संयमको चर=पालो । भावार्थ-राजीमती स्थनेमिसे कहती है कि इम दोनों उच्च कुलोंमें उत्पन्न हुए हैं, अतः उगले हुए विषको वापिस पीजानेवाले गन्धन सापोंके समान हमको नीच न होना चाहिए ॥ ८॥ टीका-'अहं च' इत्यादि । चद्वयं समुच्चयार्थम् , हे रथनेमे ! अहं-राजीमती भोगराजस्य-तन्नन्ना प्रसिद्धस्य अस्मीतिशेषः, अहं भोगराजस्य पौत्रीति भावः । त्वं च अन्धककृष्णेः तन्नाम्ना प्रसिद्धस्य असि, अन्धकवृष्णिपौत्रोऽसीत्यर्थः। ततः किं ? तदाह-कुले वंशेऽर्थानिष्कलङ्के गन्धनौ आन्धनकुलसम्भूतसर्पसदृशौ, 'आवा' मिति गम्यते; माभूव नभवेव, तस्मात् निभृतः-निश्चलो विषयादिभिरक्षोभ्यः सन् संयमम् अनश्वरमुखसाधनभूतं निरवद्यक्रियाऽनुष्ठानं चर-पालय। इति गाथार्थ:८ मूलम्-जइ त काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्ध व्व हडो, अहिअप्पा भविस्ससि ॥९॥ 12 छाया-यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः । वाताविद्ध इव हडो,ऽस्थितात्मा भविष्यसि ॥ ९ ॥ सान्वयार्थः-जइ-यदि तं-तुम जा जा-जो-जो नारिओ-स्त्रीको दिच्छसि-देखोगे (उन-उनपर) भावं-बुरे विचार काहिसि-करोगे तो वायाविद्धब्ध= "अहं च' इत्यादि । हे रथनेमि ! मैं (राजीमती) भोगराजकी पोती और उग्रसेनकी बेटी हूँ, और तुम अन्धकवृष्णिके पौत्र तथा समुद्रविजयके पुत्र हो, इसलिए दोनोंही निर्मल कुलोंमें उत्पन्न हुए हैं। हमें गन्धन कुलमें उत्पन्न होने वाले सोके समान नहीं होना चाहिये । अतः विषय आदिको त्याग करके अनन्त सुखके कारणभूत निरतिचार संयमका पालन करो ॥८॥ अहं च त्यादि. 3 २थनेमि! हु (भती) लोनी पौत्री भने ઉગ્રસેનની પુત્રી છું, અને તમે અ ધકવૃષ્ણિના પૌત્ર તથા સમુદ્રવિજયના પુત્ર છે, એ રીતે આપણે બેઉ નિર્મળ કુલેમાં ઉત્પન્ન થયા છીએ આપણે ગધન કુળમાં ઉત્પન્ન થએલા સર્પોને જેવા ન થવું જોઇએ માટે વિષય આદિને ત્યજીને અનત સુખના કારણભૂત નિરતિચાર સયમનું પાલન કરે (૮)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy