SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १४४ श्रीदशवैकालिकसूत्रे हे असंयमापयशोऽर्थिन् ! त्वां धिगस्तु, निन्द्योऽसि त्वमित्यर्थः 'ते' इति द्वितीयार्थे षष्ठी, यद्वा 'ते' इति षष्ठ्यन्तमेव, तत्र 'पौरुष' मित्यस्य शेषः, घिगित्यनेन सम्बन्धः, ते तव पौरुषं धिगित्यर्थः । यद्वा हे कामिन् ! ते-तव यशः=' अहो धन्योऽयं तीव्रतपःसंयमव्रतपरिपालको महात्मे 'त्येवं लोकप्रतीतां कीत्तिम् , अथवा अयशः= मां दृष्ट्वैवं दुष्टचेष्टनरूपं पापं धिगस्त्वित्यर्थः, इति वयम् , यस्त्वं जीवितकारणात्= असंयमजीवितमुखार्थमिति भावः, वान्तं-भगवता परित्यक्तत्वाद्वान्तसदृशीं माम् , यद्वा संयमसेवित्वेन परित्यक्तस्य विषयस्यैवममिलापोदयाद्वान्ततुल्यं विषयम् आपातुम् उपसर्गवशेन धात्वर्थभेदादुपभोक्तुम् इच्छसि-कामयसे, ते-तव मरणं मृत्युः श्रेयः प्रशस्यं श्रेष्ठं भवेत् , न पुनरित्थमनाचरणीयाऽऽचरणमिति गाथार्थः।७। मूलम् अहं च भोगरायस्स, तं च सि अंधगवहिणो । ૧૦ ૧૨ ૧૩ ૧૩ मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ८ ॥ छाया-अहं च भोगराजस्य, त्वं चासि अन्धककृष्णेः। __मा कुले गन्धनौ भूव, संयमं निभृतश्वर ॥ ८॥ सान्वयार्थः-अहंच मैं (राजीमती) भोगरायस्स-भोगकुलकी हूँ, च-और तं तुम अंधगवहिणो अंधकवृष्णिकुलके सि-हो, कुले-ऐसे उच्च कुलमें गंधणा-(दोनों) गन्धन मा नहीं होमो-होवें। (अतः ) निहुओ-निश्चल पात्र है । अथवा हे कामी !जगतमें तुम्हारी इस प्रकारकी जो कीर्ति फैली हुई है कि “यह रथनेमि मुनि, अत्यन्त उत्कृष्ट संयमका पालन करनेवाला महात्मा है" इस कत्तिको धिक्कार है, क्योंकि तुम असंयम रूप जीवितके लिए, भगवान् अरिष्टनेमिके द्वारा त्यागी हुई मुझको, अथवा संयम पालनके लिए त्यागेहुए विषयोंको फिर चाहते हो, तुम्हें मर जाना अच्छा है किन्तु असंयमकी वांछा करना अच्छा नहीं है ॥७॥ જગતમા તારી એ પ્રકારની જે કીર્તિ ફેલાઈ છે કે “આ રથનેમિ મુનિ અત્યંત ઉત્કૃષ્ટ સયમનું પાલન કરનારા મહાત્મા છે,” એ કીર્તિને ધિક્કાર છે, કેમ કે તમે અસયમરૂપ જીવિતને માટે, ભગવાન અરિષ્ટનેમિએ ત્યજેલી એવી મને, અથવા સયમપાલનને માટે ત્યજેલા વિષયેને પાછા ચાહે છે તમારે મારી જવું જ સારું છે, પરંતુ અસ યમની વાંછના કરવી સારી નથી (૭)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy