SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीदशवकालिकसूत्रे मुखजलोत्पत्तिः स्पष्टं प्रतिपादिता । शरीरविज्ञाने च मुखजलस्य पाचनशक्तिमत्त्वं प्रकटितम् । ___अशुचिस्थानतया मुखजलस्य जीवोत्पत्तिस्थानत्वापादनं तु सर्वथा निर्मूलमेव, तथाहि-यावन्ति जीवोत्पत्तिस्थानानि सन्ति तानि प्रज्ञापनासूत्रे निर्दिष्टानि, यथा___ "उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूयेसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसुवा थीपुरिससंजोएसुवा णगरनिद्धमणेतु वासव्वेतु चेव असुइटाणेसु, एत्थ णं समुच्छिममणुस्सा संमुच्छति” इति । 'शरीर विज्ञान' नामक ग्रन्थमें मुखजलके विषयमें लिखा है कि उसमें पचानेकी शक्ति होती है। 'अशुचिस्थान होनेसे मुखजल जीवोत्पत्तिका स्थान है ' ऐसा कहना विलकुल वेजड़ है । जीवोत्पत्तिके जितने स्थान हैं उन सयका निर्देश प्रज्ञापनासूत्रमें किया है " उच्चारेसु वा” इत्यादि, ___ अर्थात् “ उच्चार (विष्ठा) में, प्रस्रवण (मृत्र) में, कफमें, नाकके मैलमें, कैमें, पित्तमें, पीवमें, खूनमें, शुक्रमें, शुक्रपुद्गलपरिशाट (शुष्क शुक्रपुद्गलोंके फिर भीने होने ) में, प्राणीकी लाशमें, स्त्रीपुरुषके संयोगमें, नगरकी गटरमें, इन सब अशुचियोंके स्थानों में संमृच्छिम मनुष्य उत्पन्न होते हैं।" ખાવાની ચીમાં મળ્યા કરે છે ” અને “શરીરવિજ્ઞાન” નામના ગ્રંથમાં મુખજલના વિષયમાં લખ્યું છે કે એમાં પચાવવાની શક્તિ હોય છે અશુચિસ્થાન હોવાથી મુખજલ ઉત્પત્તિનું સ્થાન છે” એમ કહેવું બિલકુલ અમૂલક છે ઉત્પત્તિનાં જેટલા સ્થાને છે એ બધાંને નિર્દેશ પ્રજ્ઞાપનાસૂત્રમાં ४२ छ : उच्चारेसु चा त्या “ या२ (वि४)भां, प्रसपाय (पिसा)भां, भी, नाना सीमां, वमन-CGटीमा, पित्तमा, ५३भां, सोडीभां, शुर-वाय भां, શુકપુદ્ગલપરિશાટમાં (શુક્રના સુકાયેલા પુદગલ ભીના થવામાં ), પ્રાણીના મુડદામાં, પુરૂષના સમાગમમાં, નગરની પાળ (ગટર)મા, એ બધાં અશુચિનાં સ્થાનમાં સમૃમિ મનુષ્ય ઉત્પન્ન થાય છે.”
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy