SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अध्ययन (गा. १ मुखवस्त्रिकाविचारः शब्दानुपादानात् । वस्तुतस्तु निष्ठीवनशब्दस्य भावल्युडन्ततया प्रक्षेपणात्मकनिरसनक्रियावाचित्वं युक्तम् , अतएव " रक्तनिष्ठीवनं दाहो, मोइश्छदन-विभ्रमौ । प्रलापः पिटिका तृष्णा, रक्तप्राप्ते ज्वरे नृणाम् ॥” इति, रक्तज्वरलक्षणं प्रतिपादयता माधवनिदानकृता निर्गमनेऽप्यर्थे निष्ठीवनशब्दः प्रयुक्तः । कवलीकृतस्य द्रव्यस्य मुखान्निरसनेऽपि निष्ठीवनत्वमुक्तं, भावप्रकाशे यथा "वातपित्तकफघ्नस्य द्रव्यस्य कवलं मुखे ।। अर्धे निःक्षिप्य संचऱ्या, निष्ठीवेत् कवले विधिः ।।" इति, तिब्बअकबराख्ये वैद्यकग्रन्थे पञ्चमाध्याये प्रथमप्रकरणेऽपि जिह्वामूलतो निष्ठीवनका वास्तविक अर्थ है क्षेपण करना, या त्यागना। इसीसे 'माध वनिदान' कर्ताने रक्तज्वर के लक्षण बताते समय निकलनेके अर्थमें निष्ठीवन शब्दका प्रयोग किया है रक्तनिष्ठीवनं दाहो, मोहश्छईनविभ्रमौ । प्रलापः पिटिका तृष्णा, रक्तप्राप्ते ज्वरे नृणाम् ॥१॥ भावप्रकाशमें कौर (कवल)के बाहर निकालनेको निष्ठीवन कहा है"वातपित्त०" इत्यादि, _. “तिब्च अकबर" नामक यूनानी वैद्यक ग्रन्थमें भी जिह्वाके मूलसे मुखजलकी उत्पत्ति स्पष्टरूपसे बताई गई है "जीभकी जड़में एक मांसकालोथडा है जिसमें से लुआब और मुखका पानी निकलता है और जीभको तर रखता है और खानेकी चीजोंमें मिला करता है।" तथा અર્થ છે-ક્ષેપણ કરવુ યા ત્યાગવું. તેથી “માધવનિદાન” કર્તાએ રક્તવરનાં લક્ષણે બતાવતી વખતે નીકલવાના અર્થમાં નિષ્ઠીવન શબ્દનો પ્રયોગ કર્યો છે : रक्तनिष्ठीवनं दाहो, मोहश्छद्दनविभ्रमौ । प्रलापः पिटिका तृष्णा, रक्तमाप्ते ज्वरे नृणाम् ॥ १ ॥ ભાવપ્રકાશમાં કેળીયાનું બહાર નીકાળવું અને નિષ્ઠીવન કહેલ છે – वातपित्त. त्यादि - “ તિમ્બ અકમ્બર” નામક યૂનાની વૈદ્યક ગ્રંથમાં પણ જીલ્લાના મૂલમાંથી મુખજલની ઉત્પત્તિ સ્પષ્ટરૂપે બતાવી છે. “ જીભના મૂળમાં માંસને લાગે છે જેમાંથી લુઆબ અને મુખનું પાણી નીકળે છે અને જીભને તર રાખે છે અને रखता है और खान और सुखका पाभिकी जड़में एक
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy