SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ - . . श्रीदशवकालिकसूत्रे मुखजलस्य तु रसनामूलं तदग्रभागश्चेतिद्वयमुत्पत्तिस्थानम् , इदं च चर्वितस्यान्नस्य पिण्डीभवने कण्ठनलिकयाऽधोनयने पाचने च निमित्तम् । अत एव योगचिन्तामणौ प्रथमाध्याये " रसाऽमृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । इत्युक्त्वा कस्य धातोः किं मलम् ? इति प्रदर्शयितुं पुनरभिहितम्"जिहानेकपोलानां जलं पित्तं च रञ्जकम् ," इत्यादि । श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च। मधुरस्त्वविदग्धः स्याद्, विदग्धो लवणः स्मृतः ॥१ अर्थात्-श्लेष्म (कफ) सफेद, गुरु, चिकना, पिच्छल और शीत होता है । नहीं जला हुआ या कचा कफ मधुर होता है और पका या जला हुआ नमकीन होता है। मुखजलके केवल दो उत्पत्तिस्थान हैं-(१) जिहाका मूल और (२) जिहाका अग्रभाग । यह मुखजल चवाये हुए अन्नको पिण्ड बनाने तथा कण्ठकी नलीके नीचे लेजाने तथा पचानेका कारण है। इसीसे योगचिन्तामणि ग्रन्थके प्रथम अध्यायमें "रसामृङ्मांसमेदोऽस्थिमजाशुक्राणि वातवः" ऐसा कह कर किस धातुका क्या मल है, सो यतानेके लिए फिर कहा है-"जिहानेत्रकपोलानां, जलं पित्तं च रञ्जकम्" । अर्थात् श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्यात् विदग्धो लवणः स्मृतः ॥ अर्थात-" म ( ) स, शु३, dि, पिस, भने शीत डाय छे. નહિ બળેલે યા કા કફ મધુર હોય છે અને પાકે યા બળેલે કફ ખારે हाय छे." | મુખજળનાં માત્ર બે ઉત્પત્તિ સ્થાન હોય છે : (૧) જીલ્લાનું મૂળ અને (૨) જીલ્લા (જીભ)ને અગ્રભાગ. એ મુખજળ ચાવેલા અન્નનો પિંડ બનાવવાનું તથા કઠની નળીની નીચે લઈ જવાનું તથા પચાવવાનું કારણ છે તેથી વેગयिन्तामणि अयना प्रथम अध्यायमा रसामृट्मासमेदोऽस्थिमज्जाशुक्राणि धातवः એમ કહીને કઈ ધાતુને કયે મળે છે તે બતાવવાને માટે પછી કહ્યું છે કે जिहानेकपोलानां जलं पित्तं च रञ्जकम् । अर्थात्-छस नत्र भने सतुं cra
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy