SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ - अध्ययन १ गा. १ मुखवस्त्रिकाविचारः - जिहानेत्रकपोलानां जलं रसधातोमलं, रञ्जकं पित्तं रुधिरस्य मलमिति तदर्थः । इत्थं जिहाकपोलदेशे जायमानं जलं मुखजलं, तदीयकणिका एव भाषणकाले कदाचिद् वहिरुत्पतन्तीति विशदीभवति, श्लेष्मा तु न कस्यचिद् धातोमलं, स हि दोषत्रयान्तःपातित्वात्तत्स्वरूपम् , अत एव योगचिन्तामणी प्रथमाध्याये धातुमलतः पृथक्कृत्य दोषत्रयोपादानं कृतं, यथा शारीरकप्रकरणे " कलाः सप्ताशयाः सप्त, धातवः सप्त तन्मला। सप्तोपधातवः सप्त, त्वचः सप्त प्रकीर्तिताः॥१॥ त्रयो दोषा नवशतं, स्नायूनां सन्धयस्तथा । दशाधिकं च द्विशतमस्थ्नां च द्विशतं मतम् ॥ २॥ सप्तोत्तरं मर्मशतं, शिराः सप्तशतं तथा । चतुर्विंशतिराख्याता, धमन्यो रसवाहिकाः ॥३॥ मांसपेश्यः समाख्याता, नृणां पञ्चशतं बुधैः। स्त्रीणां च विंशत्यधिकाः, कण्डराश्चैव षोडश ॥ ४ ॥ नृदेहे दश रन्ध्राणि, नारीदेहे त्रयोदश । एतत्समासतः प्रोक्तं, विस्तरेणाधुनोच्यते ॥ ५॥" इति । जीभ, नेत्र और गालका जल रसधातुका मल है तथारंजक पित्तरुधिरका मल है । इसप्रकार जीभ और गालोंमें उत्पन्न होनेवाला जल मुखका जल कहलाता है और उसीकी कणिका भाषण करते समय कभी-कभी बाहर निकल जाती है, यह बात स्पष्ट है। श्लेष्मा किसी धातुका मल नहीं है, वह तीन दोषोंमेंसे एक दोष है, इसीसे योगचिन्तामणिमें धातुओंके मलोंसे पृथक् करके तीन दोष अलग बताये हैं, देखो शारीरक प्रकरण "कलाः ससाशयाः" इत्यादि श्लोक ५। રસ ધાતુને મલ છે તથા ૨જક પિત્ત રૂધિરને મલ છે. એ રીતે જીભ અને ગાલમાં ઉત્પન્ન થનારૂ જલ મુખનું જ કહેવાય છે અને તેની કણિકાઓ ભાષણ કરતી વખતે કઈ-કઈ વાર બહાર નીકળી જાય છે તે વાત સ્પષ્ટ છે. તેમ કઈ ધાતને મલ નથી, તે ત્રણ દેશમાં એક દેશ છે. તેથી રોગચિન્તા મણિમાં ધાતુઓના મલેથી જૂદા પાડીને ત્રણ દેષ અલગ બતાવેલા છે. જુઓ 'शाN२४ ४२ " कलाः सप्ताशयाः" त्याहि ४ ५.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy