SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ ग्रा. १ मुखवस्त्रिका विचारः स्वात् । न चैतेषां जलकणानां खेलांशतयाऽशुचिस्थानतया वा जीवोत्पत्तिस्थानत्वं प्रतीयत इति वाच्यम्, तत्र खेलांशतामती तेर्भ्रान्तिमूलकत्वात् । वैद्यकशास्त्रे हि खेलस्य मुखजलकणानां च भेदः सुस्पष्टः, तथाहि खेलशब्दः श्लेष्मण्यर्थे वर्त्तते, आमाशयो, हृदयं, कण्ठः, शिरः, सन्धयश्चैतानि श्लेष्मणः स्थानानि, तथाचोक्तं भावप्रकाशे " आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् ॥ " इति, अस्य स्वरूपं धर्माश्रोक्ताः सुश्रुतसंहितायां यथा " श्लेष्मा श्वेतो गुरुः स्निग्धः, पिच्छलः शीत एव च । मधुरस्त्वविदग्धः स्याद्, 'विदग्धो लवणः स्मृतः ॥ " इति, ४९ नहीं कहना चाहिए कि वे जलकण खेलके अंश हैं, इसलिए अशुचिस्थान हैं और अशुचिस्थान होनेसे जीवोत्पत्तिके स्थान हैं। क्योंकि उन जलकणोंको खेल (कफ) का अंश समझना भ्रान्तिमूलक है । 'खेल' शब्दका अर्थ श्लेष्म है। आमाशय, हृदय, कठ, सिर और सन्धियाँ श्लेष्म के स्थान हैं । भावप्रकाश में लिखा है आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । 3 स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् ॥ १ ॥ 'अर्थात् - " आमाशय, हृदय, कण्ठ, शिर और संधिभाग; "इन स्थानों में मनुष्यों को अनुक्रम से कफ रहता है । " सुश्रुतसंहिता में श्लेष्मका स्वरूप और गुण इस प्रकार बताये हैं કે એ જળકણુ ખેલ ( કફ્ ) ના અશરૂપ હોય છે અને તેથી અશુચિસ્થાન છે અને અશુચિસ્થાન હાવાથી છાત્પત્તિના સ્થાન છે. એ જળકણામાં કફના અશ સમજવા એ ભ્રાન્તિમૂલક છે વેજી શબ્દના અર્થ શ્લેષ્મ છે. આમાશય, હૃદય, કઠ, શિર અને સધિ એ શ્લેષ્મનું સ્થાન છે, ભાવપ્રકાશમાં લખ્યુ છે કેआमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेवेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् ॥ 3 ८८ અર્થાત્ “ આમાશય હૃદય કઠે શિર અને સધિભાગ એ સ્થાનેમાં મનુષ્યને અનુક્રમથી કક્ રહે છે ” સુશ્રુતસહિતામા શ્લેષ્મનુ સ્વરૂપ અને ગુણુ આ પ્રકારે બતાવ્યા છે: १ विदग्ध - पका या जला हुआ ।
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy