SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ स्ट ... २७६-१९ ६८७. गूढार्थदीपिकायामेतस्य स्पष्टीकरणं, तत्र सिद्धान्तवचनानि संवादतयां दर्शितानि । । २७५ ९. ६८८. (सूत्र. २९) मनःपर्यायज्ञानस्य विषयनियमोपदर्शकं " तदनन्त( तम )भागे मनः पर्ययस्य " इत्येकोनत्रिंशत्तमसूत्रम् । .. . २७६ १. ६८९. अवधिज्ञानविषयस्यानन्ततमभागं मनापर्यवज्ञानी जानीते, रूपिद्रयाणि मनोरहत्यविचार- ... गतानि मानुपक्षेत्र पर्यापन्नानि विशुद्धतराणि चेति भाप्ये यदुक्तं तत्स्पष्टीकरण विवरणे । २७६ ३ ६९०. मानुपक्षेत्र पर्यापनत्यैव ग्राहकत्वमित्यत्र 'मुण३ मणोद०वाई नरलोए सो भणिज्जभाणाई' इति सिद्धान्तसंवादः । २७६-१५ ६९१. (सूत्र० ३०) केवलज्ञानविषयोपदर्शकं " सर्पद्रव्यपर्यायेषु केवलस्य " इति त्रिंशत मसूत्रम् तमाण्यश्च । ६९२. तत्र केवलज्ञाने सर्वभावाहकत्व-केवलव-परिपूर्णत्व समत्रत्वाऽसाधारणत्व-निरपे-. . क्षत्व-विशुद्धत्य-सर्वभावज्ञापकत्व-लोकालोकविषयत्वान-तत्वपर्याया दर्शिताः। - २७६-२० ६९३. सर्वेऽयुक्ताः केवलस्य धर्माः स्वस्वासाधारणस्वरूपेण लक्षिताः। . २७६-२४ , ६९४. गूढार्थदीपिकायां सर्वेषा समन्वय उपपादितः, सर्वद्रव्यपर्यायष्पित्यत्र द्वन्द्वगर्भकर्मधार • यसमासश्च व्यवस्थापितः। ६९५. (सूत्र० ३१ ) मतिज्ञानादीनां युगपदेकस्मिन् जीवे सम्भवता सङ्ख्यामजनोपदर्शक . .. " एकादीनि भाज्यानि युगपदेकरिगन्नाचतुभ्यः" इत्येकत्रिंशत्तमसूत्रम् तद्भाष्यञ्च । २७९-१६ ६९६. तत्र कस्मॅिश्चिज्जीवे मत्यादीनामेकं, कस्मिंश्चिद् द्वे, कस्मिंश्चित्रीणि, कस्मिंश्चिचत्वारि भवन्तीत्येवं भजना दर्शिता, एवं यस्य श्रुतज्ञानं तस्य नियत मतिज्ञान, यस्य । मतिज्ञानं तस्य श्रुतज्ञानं भवति नवेत्युपदर्शितम् । २७९-१८ ६९७. केवलज्ञानस्य मतिज्ञानादिभित्सहमा केचिन्मन्यन्ते, केचिन्न, उभयत्र तत्तदनुमता युक्तयो दर्शिताः । द्वितीयमते बढ्यो युक्तयो दार्शताः ।। . . २७९-२० ६९८. एकशब्दः प्राथम्ये इति विवरणअन्धमवतारयितुमेकशब्दस्यानेके अर्थाः दर्शिताः। । २७९-३० ६९९. एकादीनीत्यादिशब्दानामा उपदर्शिताः ।। '२८० १ ७.०. एकादीनीत्यत्र तद्गुणसंविज्ञानबहुप्रीहि समास इति निष्टाह्नितम् । २८० ५ ७०१. युगपदेककाले इति विवरणोक्तौ मतिश्रुतावधिमनःपर्यायज्ञानाना युगपावित्वं न . सम्भवतीत्याशङ्कायाः प्रतिविधानम् । २८०-१९ ७०२. आचतुभ्य इत्यत्राड अभिविधौ न मर्यादा यामित्युपपादितम् । ' २८१ १ ७०३. अनुपयोगात्मकतया युगपदवस्थितसत्ताकानां मत्यादिचतुर्मानानां वोधस्वभावत्वाऽवोध- स्वभावत्वयोपिोद्भावनराशाया निराकरणम् , तत्र सिद्धान्तवचनानि अपसिद्धान्तनिरासायोपदर्शितानि । २८१ ६ ७०४. अत्र मत्यादीनां पञ्चानां ज्ञानानामे मतिज्ञानमित्युपौ भगवतीवचनविरोधमाशय तत्परिहार उपदर्शितः ॥ २८१-२० .
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy