SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३७: ६६७. ( सूत्र २४ ) भेदद्वारेण मनःपर्यायज्ञानस्य लक्षकं "ऋजुविपुलमती मनःपर्याय” इति चतुर्विंशतितमसूत्रं तद्भाप्यञ्च । ६६८. ऋजुत्वं विपुलत्वञ्च निरूप्य ऋजुमतिविपुलमतिमनःपर्यायज्ञाने निरूपिते । ६६९. द्विविधेनापि मनःपर्यायज्ञानेन तचदर्थचिन्तनपरिणतानि मनोद्रव्याण्येव गृहयन्ते, चिन्त्यमानास्तु बाह्याः पदार्था अनुमानेनैवावगम्यन्ते इत्यादि चर्चितम् । ६७०. “चारुमारुतधुते यथोर्मयः” इति श्लोकस्य व्याख्यानम् । ६७१. (सूत्र० २५) ऋजुमति - विपुलमतिमनःपर्यायज्ञानयोर्विशेषस्य प्रतिपादकं' 'विशुद्धयप्रतिपाताभ्या तद्विशेषः' इति पञ्चविंशतितमसूत्रं तद्भाष्यञ्च । ६७७. भाप्योक्ताना चतुर्णामपि विशेषाणा भाष्यार्थोभावनपुरररं सङ्गमनम् । ६७८ (सूत्र० २७) मतिश्रुतयोर्विषयोपदर्शकं “ मतिश्रुतयोर्निवन्धः सर्वद्रव्येष्वऽसर्वपर्ययेषु " इति सप्तविंशतितमसूत्रं तद्भाष्यञ्च । ६७९. भतिश्रुताभ्या सर्वाणि द्रव्याणि जानीते न तु सर्वैः पर्यायैरिति दर्शितम् । ६८०. विषयनिवन्धो भवतीत्यस्य विषयनियमो भवतीत्यनेन वाह्यार्थापलापियोगाचारमतस्य सर्वशून्यतावादिमाध्यमिकमतस्य च खण्डनं यथा भवति तथोपपाद्य दर्शितम् शून्ये मानमुपैती”ति पद्यञ्चोल्लिखितम् । २६९-११ २६९-१५ २६९-१८ २६९–२२ ६७२. "विशुद्धतरमित्यस्य विवरणम् । ६७३. अप्रतिपातरूपहेत्वन्तरप्रतिपादकस्य किञ्चान्यदित्यादिभाष्यस्य विवरणम् । ६७४. आकेवलप्राप्तेरित्यस्य व्याख्यानं तत्र ' नट्टम्मि छाउमत्थिए ' इतिसिद्धान्तवचनं प्रमाणं दर्शितम् । २७१ ६७५. (सूत्र० २६) विशुद्धि - क्षेत्र- स्वामि-विषयकृता अवधिमनःपर्यायज्ञानयोर्विशेषा इत्युपदर्शक 'विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः' इति षडूविंशतितमसूत्रं तद्माप्यञ्च । २७१-१२ ६७६. क्रमेणैते विशेषा भाष्ये उपपादिताः, दशमेऽध्याये केवलज्ञानस्य निरूपणं तत्सूत्रञ्च भाष्ये दर्शितम् । ६८९. (सूत्र० २८ ) अवधिज्ञानस्य विषयनियमोपदर्शकं 'रूपित्रवधेः' इति अष्टाविंशति तमसूत्रम् । ६८६. अवधिज्ञानस्यासर्वपर्यायेषु रूपिद्रव्येण्येव विषयनिबन्ध इति दर्शितम् । २७० ६. २७०-११ २७-०१४ ४ २७१-१४ २७१-२४ २७२-१८ २७२-१९ २७३ १ २७३-२१ ६८१. अर्थान्तरसंक्रमितवाच्यनिबन्धपदार्थोऽयमित्यस्यार्थो दर्शितः । ६८२. मृतिश्रुताभ्यां सर्वद्रव्याववोघो निष्टङ्कितः । २७४ ६ ६८३. मति श्रुतयोरसर्वपर्यायविशिष्टसर्वद्रव्यविषयकत्वमुपाध्यायग्रेन्थलभ्यं यथा तथा भावितम् । २७४ ૬૮૪, ધર્માતા નિદ્રામનન્તર્યાવિશિષ્ટતથૈવ વતુર્તો તથૈવ મતિશ્રુતાસ્વા કહળું युक्तमिति प्रश्नप्रतिविधानम् । २७४-१४ د २७५ २
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy