SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ७०५. कस्मिंश्चिजीवे एकस्यैव मतिज्ञानस्याभ्युपगमे नन्दी सूत्रविरोधप्रश्नस्य परिहारो विहितः । २८२ ८ ७०६. अत्रैव लोकप्रकाशवचनसंवादो दर्शितः । , २८२-१९ ७०७. श्रोत्रेन्द्रियजन्यज्ञानं श्रुतमेव न तु मतिज्ञानमित्युपगमे मतिज्ञानस्याष्टाविंशतिभेदभङ्गापत्तिरिति प्रश्नस्य प्रतिविधान, तत्र भाज्यसंवादः। २८२-२५ ७०८. कस्मिंश्चित् त्रीणि, द्वे मतिश्रुते, तृतीय चावधिज्ञानमितिप्रतीकं गृहीत्वा, तदनन्तरं सिद्धान्त च द्वे मतिश्रुते, तृतीयं मनःपर्यायज्ञानमित्यप्युक्तमित्युपक्रन्य तद्विचारो दर्शितः । २८२-३१ ७०९. कस्मिंश्चिचत्वारि, त्रीयुक्तानि, चतुर्थ च मनापर्यायज्ञानमित्यभिधाय श्रुतमेकं क्वचित् । किं न प्रदश्यत इति प्रश्नस्य प्रतिविधानम् । २८३ १ ७१०. अत्र गूढार्थदीपिका सिद्धान्तवचनोद्गारपरिपूर्णाऽस्ति । . २८३-१९ ७११. केवलज्ञानस्य मतिज्ञानादिभिस्सहभावो भवति न वेति प्रश्नस्य प्रतिविधाने केपाश्चिदाचार्याणा सहभावप्रतिपादक मतमुपदर्शितम् । .. . .. २८४ २ ७१२. उक्तप्रश्नोपपादनपूर्वकं तत्प्रतिविधाने सहभावप्रतिपादकाचार्यमतस्य सम्यगुपपादन, तत्रागमवचनान्यप्युङ्कितानि । २८४-१२ ७१३. उक्ताचार्यमतस्यायुक्तत्वव्यवस्थापनम् । २८५--६ ७१४. उक्तमताऽयुक्तत्वहेतूपदर्शकस्य पूर्व सतो मत्याधुपयोगस्य कालत एव विरतेरित्यादिग्रन्थस्यागमवचनसंपलित सम्यगविवेचनम् । . २८५-१० ७१५. क्षायोपशमिकाना मत्यादीनां केवलेन सहभावाभावेऽपि क्षायिकानां तेषां विलेन सहभावः स्यादेवेत्याशंकामुाज्य तन्निवारणपरं केवलज्ञानव्यावृत्तज्ञानवव्याप्यजात्यपच्छिन्नं प्रति केवलज्ञानावरणस्यैव हेतुत्वं, तदभावाकेवलज्ञानकाले न मत्यादीनां सम्भव इत्यवतारित 'केचिदप्याहुरिति' साम्प्रदायिकमतम् । २८६ ३ ७१६. उक्तसाम्प्रदायिकमतावतरण सम्यगव्याख्यातम् । २८६-१७ ७१७. भाष्ये साम्प्रदायिकमतोपदर्शितानि यानि केवलिनि मत्यादिज्ञानाभावोपपादकानि तानि सर्वाणि क्रमेण व्याख्यातानि । २८७ ५ ७१८. मतिज्ञानादिषु चतुऱ्या पर्यायेणोपयोगो भवति, न युगपत् , संमिन्नज्ञानदर्शनस्य तु . भगवतः केवलिनो युगपत्सर्वमावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमुपयोगो भवतीति' भाष्यस्य सम्यविवरणम् । २८७-१० ७१९. केवलज्ञानकेवलदर्शनयोवरिवारणोपयोग इति प्राचा मत, एक एवोपयोगः सामान्य विषयत्वादशन विशेषविषयवाज्ज्ञानं वारंवारेणोपयोगी नास्तीति नव्याना मतं तन्न - युक्तमिति प्राञ्चः इत्येवमुपदर्शितम् । - .. २८८ १ ७२०. ज्ञानदर्शनयोर्योगपधमिति मठवादिमतं, एक एवोपयोगी यदेव ज्ञानं तदेव दर्शन
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy