SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ : ३२०: पार्थविवरणदार्थदीविका । पंचत्रिशत्तमसू० दी? स चास्य मते न कस्यापि “स०जीवाणं पि य णं अक्सरस अणतभागो णिच्युपाडिओ चि” इति वचनात् । न च प्रतियोगिसमानदेशत्वममावस्य संमपति, तास सम्यादृष्टयः, सर्वे च ज्ञानिन इत्यस्याમિપ્રાયઃ વિધેયા સંસારી સર્વે મુદ્ધાસુદ્ધળયા’ તિ સમાનતાન્નિશૈર્ય, તતનયા લિયા થથमानं समीचीनतामञ्चति । कर्मोपाधिनिरपेक्षशुद्धद्रव्याथिकैन तादृशशुद्धपर्यायाथिकैन वा तद्द्योजनाया तु ज्ञानाभाव सम्भवतात्याशयेनाह-स चास्य मो न कस्यापीति । न च यथा घटाधिकरणभूतले घटाभावो विद्यते, तथा न च ज्ञानवत्याऽऽत्मनि ज्ञानाभावोऽपि सम्भवति, .. ननु शाखावच्छेदन कपिसंयोगवति वृक्षे मूलावच्छेदेन कपिसंयोगाभावदृष्टान्तेन ज्ञानसमानदेशत्वं ज्ञानामावस्य भविष्यतीत्यपि न. चाशनीयम्, कपिसंयोगवशानसाऽव्याप्यवृत्तित्वाभावात् । किञ्च तन्मते देश्येवास्ति न देश इति देशस्यैवाऽभावेन कपिसंयोगोऽपि नाव्याप्यवृत्तिरिति न तदृष्टान्तावलम्बनमपि युक्तमित्याशयेनाह न च प्रतियोगिसमानदेशत्वमिति। "विष्णेया संसारी सव्वे सुद्धा हु(उ) सुद्धणया" इति " मग्गणगुणठाणेहि य चउदसहि हवंति तह असुद्धणया। विण्णेय। संसारी सव्ये सुद्धा हु सुद्धणया" इति वृहद्व्यसंग्रहसत्यं सम्पूर्णा गाथा । अस्याश्चायम्भावार्थ:-सर्वे संसारिजीवा अशुद्धनयात्' अशुद्धनयापेक्षया चतुर्दशमार्गणास्थानचतुर्दशगुणस्थानश्च चतुर्दशप्रकारा भवन्ति सम्भवन्तीति विज्ञेया ज्ञातव्याः । चतुर्दशमार्गणास्थानचतुर्दशगुणस्थानसहिता भवन्तीति यावत् , त एव सर्वे संसारिणः शुद्धनयात् शुद्धनिश्चयनयात् शुद्धनिश्चयनयापेक्षया शुद्धाः सहजशुद्धबुद्धकस्वभावाः शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन शुद्धनिश्चयात्मकेन मार्गणास्थानगुणस्थानरहिता जीवा इति यावत्', ननु शुद्धपारिणामिकपरमभावग्राहकसुद्धनिश्चयनयेन मार्गणास्थान गुणस्थानरहिता इत्युच्यमाने मार्गणास्थानमध्येऽपि भव्यभिव्यभेदेन पारिणामिकभावस्थ द्विधोक्तत्वातन सह विरोषारयाद, यतः पारिणामिकमावता जीवानां मानणास्थानसहितत्वेनोक्तत्वादिति चेत्, उच्यते, पारिणामिकमावो हि शुद्धाशुद्धभेदेन द्विविधः, तत्र शुद्धचैतन्यं जीवत्वमाविनश्वरत्वेन शुद्धद्रव्याश्रितत्वाच्छुद्धद्रव्यार्थिकसंज्ञः शुद्धपारिणामिकमायो भण्यते, यत्पुनः " जीवमन्यामव्यत्वानि च" इति तत्वार्थसूत्रोक्त कमजनितदशप्राणरूपं जीवत्वं भव्यत्यममन्यत्वञ्चेति त्रयं तद्विनश्वरत्वेन पर्यायाश्रितत्वात्पर्यायाथिकसंज्ञवशुद्धपारिणामिकभाव उच्यते, अशुद्धत्वं कथमिति चेत्, यद्यप्येतदशुद्ध पारिणामिकमावत्रयं व्यवहारेण संसारिजीवेऽस्ति तथापि " सधे सुद्धा हु सुद्धणया" इति पचनाच्छु निश्चयेन नास्ति वयं, मुक्त जीवे पुन सर्वथैव नास्ति, इति हेतोरशुद्धत्व भण्यते, तथा च मार्गणास्थानपतितः . પરિણામવોશુદ્ધ ડm, તદ્ધિનtતુ શુદ્ધચૈતન્યક્ષેપરશુદ્ધ હજી કૃતિ પારિવામિનાવસ દ્વિમેવ વિરોધ ફતિ | કન્વિમિતાહનાર્થમાહેરાતિ સમાનતાગ્નિવર્યदुच्यते इत्यादि । एतन्नयापेक्षयति शद नयापेक्षयेत्यर्थः । तादृशेति कोपाधिनिरपेक्षेत्यर्थः । तद्योजनायामिति "विष्णया संसारी" इत्यादि योजनायामित्यर्थः ।
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy