SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ तपार्थविवरणदार्थदीपिका । पंचत्रिंशत्तम० टी० : ३८९ : नयतु भावार्थावलम्बी, द्वे एवं श्रुतज्ञानफेवलज्ञाने श्रयते, नान्यानि । अथ करमान्नेतराणि श्रयते ।। अत्रोच्यते-मत्यवधिमनःपर्यायाणां श्रुतस्यैवोपग्राहकाया स्वालोचितार्थस्य परप्रत्यायने श्रुतस्यैव मुखनिरीक्षकत्वादिस्यर्थः। यधपि तद्वत्केवलज्ञानमपि भूकमित्यनाश्रयणाहम् , तथाप्यशेषार्थपरिच्छेदकत्वेन प्रधानत्वातदाश्रीयत इति भावः । तथा विपर्ययान्नाभ्युपैत्ययमित्याह-चेतनेत्यादि । चेतना सामान्यपरिकत्वम् , ज्ञ इति भावप्रधाननिर्देशाद् शत्व विशेषपरिच्छेदिता, तयोः स्वाभाव्यं तथाभवनम् , तस्मात् , सर्वजीवानां पृथिवीकायिकादीना, नास्य नयस्य मते, कश्चिन्मियादृष्टिरज्ञो वा जीवो विद्यते, अयथार्थपरिच्छेदित्वं हि मिथ्यादृष्टित्वम् , न च पृथिवीकायिकादीनामपि यत्किचित् स्पशधिशेऽ. यथार्थपरिच्छेदिता नाम, यदपि शुक्तिकाशकले रजतज्ञान, तदप्यगृहीतभेदं ज्ञानद्वयं ग्रहणस्मरणात्मकं, न त्वेकं, कारणाभावात्, एतदवलम्बनेनैव सर्व ज्ञानं यथार्थमेवेति वदतोऽन्यथाख्यातिप्रतिक्षेपिणः प्राभाकरदर्शनस्य प्रवृत्ति । अज्ञत्वमपि ज्ञानाभाव., न्द्रियमित्यादि । मत्यवधिमनःपर्यायाणां श्रुतस्योपग्राहकत्वादिति-भत्यवधिमनापर्यायज्ञाननिष्ठोपकारकतानिरूपितोपकार्यत्वाच्छूतज्ञानस्यवेत्यर्थः । उक्तमेव व्याख्यातिवालोचितार्थस्य परप्रत्यायने इति खानि मत्यवधिमनःपर्यायज्ञानानि, तैः प्रत्येकभालोचितो गोचरीकृतो योऽर्थस्तस्य, अत्र पष्ठयों विषयत्वमिति परेषां श्रोतृणां तद्विषयकशाब्दबोधात्मकप्रत्ययोत्पादने इत्यर्थः । श्रुतस्यैव मुखनिरीक्षकत्वादिति-यैर्यस्य मुखं निरीक्ष्यते तानि तदुपकारकाणि भवन्ति, यच्चोपकार्य तदेव प्रधानतया कार्यकारणमिति लोकव्यवहारन्यायेन प्रकृते परेषां श्रोतृणां मत्यादिभिरालोचितार्थविषयकशाब्दयोधकरणे श्रुतस्य मुखं निरीक्ष्यत इति तानि मतिज्ञानादीनि तदुपकारकाणि इत्युपकार्य श्रुतमेव शाब्दं साक्षाजनयतीति प्रधानतया तदेवाङ्गीकरोति शदनय इति भावः। तद्वदिति-मत्यवधिमनापर्यायज्ञानपदित्यर्थः। मूकमिति-न स्वापेक्ष्यपरोपदेशक्षमामित्यर्थः । न स्वातिरिक्तकारणानपेक्षपरोपदेशसमर्थमिति यावत् । अज्ञत्वमित्यत्र नम्पदवाच्यः प्रसज्यप्रतिषेधात्मको निषेध एवेत्यभिप्रेत्य तदर्थमाह ज्ञानाभाव इति । अशो जीवस ५५ स्यात् , यस्मिन् सर्वथा ज्ञानं न विद्यते, न चास्मिन् मते तथा सम्भपति “सु वि मेहसमुदए होइ पहा चंदपुराणं " इति नन्दीस्त्रवचनाद् घनमेघाडपराच्छादने सत्यपि चन्द्रसूर्ययोदिनरजनीविभागकदव्यक्तप्रकाशवदतिनिविडतमकर्मावरणे सत्यपि सर्पनिकृष्टोपयोगः सूक्ष्मनिगोदापर्याप्तजीवेष्वपि । विधत, तत्र जीवाजीवविभागकदव्यक्तज्ञानाभ्युपगमात् । तथा चौक्तमाचारावृत्ती " सनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदाऽपर्याप्तानां स च भवति विज्ञेयः॥१॥ तस्मात्प्रभृतिज्ञानविद्धिदृष्टा जिनेन जीवानां । लब्धिनिमित्तकः करणः कायेन्द्रियवाङ्मनोवृग्भिः ॥२॥" इति । ન્યથાયોક્ષપાસ્યાયટમાનવેન વીવો ખ્યનીવત્વ પ્રાપ્નયાવિતિ ન વયાખ્યાત્મનો
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy