SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १२३-५ [२०] ३३९. तत्वमिति सौत्र मेकवचनान्तं निरवद्यतयोपपादितम् । _३४०. तत्र जीवानुदिश्य तत्वविधान, तत्त्वमुदिश्य पुनरावृत्या जीवादिविधान कर्तव्यमिति विवेचितम् । - १२३ ..७, ३४ १. जीवादीनुद्दिश्य यतत्वविधानं, यच तत्वमुद्दिश्य जीवादिविधान तयोरवतरणादिनोपपादनम् । १२३-२६ ३४२. अन्यत्र पुण्यपापयोरप्यधिकस्य श्रवणाकथं सप्तैव पदार्था इति प्रश्नप्रतिविधानम् । १२४ ३ . ३४३. आश्रवादीनां पश्चानां जीवाजीवयोरेवान्तर्भावाज्जीवाजीवौ द्वावेव पदार्थो वक्तव्याविति प्रश्नप्रतिविधानम् । १२४ ४ ३४४. विभागलक्षणघटनाऽयुक्तसूत्रं कथं विभागरूपमिति प्रश्नस्य प्रतिविधानम् । १२४-१३ ३४५. “ जीवाजीवा पुण्णं " इति नवतरवप्रतिपादकं नवतत्त्वप्रकरणादौ वचनम् । १२४-२३: ३४६. आश्रयो मिथ्यादर्शनादिपरिणाम इत्यस्यावतरणेन द्रव्याश्रवोऽजीवे भावाश्रवो जीवे. ऽन्तर्भवतीति दर्शितम् । १२४-२४ ३४७. आश्रवादीनां जीवाजीवयोरन्तर्भवतामपि पार्थक्येनाभिधाने हेतुरुपदार्शतः। १२५ ५ । ३४८. द्रव्यसंवर-भावसंवरलक्षणभेदप्रतिपादकं "यः कर्भपुद्गलादान-च्छेदः" इति पारमप्रवचनमुक्षितम् । १२५-१५ ३४९. मोक्षस्येव संसारस्यापि पार्थक्येनाभिधानमुचितमिति प्रश्नप्रतिविधानम् । १२५-२५ ३५०. संवरनिर्जरयोः पार्थक्येनाभिघाने युक्तिः स्वयमावेदिता। १२५-३० ३५१. नामस्थापनेत्यादिनिक्षेपचतुष्टयप्रतिपादकं पञ्चमसूत्रमवतार्य विवृत्तम् । १२६ १ ३५२. 'जत्थ य जं जाणिज्जा' इत्यनेन निक्षेपान्तरकल्पनाया अनुमतत्वमाश्रित्य ‘णाम। ठवण दविए' इत्यादिसूत्रेपृक्तत्वान्निक्षेपाणां पविधत्वं सप्तविधत्वादिकच्चेति कथमत्र निक्षेपचतुष्टयस्यैवाभिधानमिति प्रश्नस्य प्रतिविधानम् । १२६-१३ः । ३५३. तत्र सर्ववस्तुनियतत्वं नामादिनिक्षेप चतुझ्यानामेव, नान्येषां, उक्तञ्च भाष्ये “ नामा दिभेदसइत्थ " इत्यादि, तेन नामादिनिक्षेपचतुष्टयाभिधानं युक्तमिति । १२६-२२ ३५४. अन्येपा निक्षेपाणा निक्षेपचतुष्टय एवान्तर्भाव इत्यत्र " चतुष्काभ्यधिकस्येह "इति पर्य प्रमाणं दर्शितम् । .. १२६-२८ ३५५, सर्वशब्दानां सर्वार्थ वाचकत्वेन जीवादिपदाना जीवादिपदार्थेषु नियताः शक्तयो जैनमते न सन्तीति कथं नियतशक्त्युपपादनेन स्वस्वपदशक्तिमहो जैनानामिति प्रश्नप्रतिविधान, तत्र प्रतिनियतसंकेतहस्याभिव्यञ्जकत्वमुपपादितम् । १२६-३० ३५६. संकेतमहत्यैव शा०दहेतुत्वमाशंक्यापाकृतम् । १२७-१२ ३५७. आशय लक्षणोच्छेद इप्टापत्या परिहृतो यशोविजयोपाध्यायैश्शास्त्रवार्तासमुच्चयटीकायामिति दर्शितम् । १२७-१८
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy