SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [२१] ३५८. वाच्यवाचकमावलक्षणशक्तिश्च न मीमासकमतवद्धर्मितो भिन्ना, किन्तु भिन्नाऽभिन्ना चे कथञ्चिदिति दर्शितम् । - १२७-२३ ३५९. नैयायिकाभ्युपगतसंकेतलक्षणशक्तिखण्डनम् । १२७-२४ ३६०. पर्यवसितस्य शक्यतावच्छेदकभेदेनकस्य शब्दस्यानेकशक्तिप्रदकिवचनस्पनिक्षेप सामान्यलक्षणस्य नामादिप्रत्येकनिक्षेपवचने न सम्भव, इति प्रश्नस्य प्रतिविधानम् । १२७-२८ ३६१. तत्रानुगत निक्षेपसामान्यलक्षणं तस्य प्रत्येक नामनिक्षेपादिचतुष्टयेषु नानाशक्यता पच्छेदकोपपादनपुरस्सरं सङ्गमन, तदन्तर्गतच " अणुवआगो ६०वमित्यादि" वचनम् । १२८ ६ ३६२. वस्तुमात्रस्य निक्षेपचतुष्टयरूपत्वे एकार्थक शब्दोच्छेदापत्तिरित्याशङ्काया निराकरणम् । १२८-३१ ३६३. 'ययातिजातया। पदार्थः' इत्यभ्युपगच्छझियायिकै व्यस्थापनाभावनिक्षेपत्रय मभ्युपगतमेव, वैयाकरणैर्नामपदार्थः इष्यत इति निक्षेपचतुष्टयाभ्युपगमः परमतेऽपि । १२९ १ ३६४. भावश्च शब्दार्थः, पातिकवचनेन नाम्नो भावत्वमिति नाना शब्दार्थत्वं सिद्धयतीति । १२९ ३ ३६५. नामादीना त्रयाणामप्रस्तुतार्थनिराकरणमात्रफलकत्वेन व्यवहारे भावनिक्षेपस्यैव मुख्यत्वेन मुख्यार्थमादायकार्थकत्वोपपत्तिः, भावधीत्वादेस्ति सामान्यस्य प्रवृत्तिनिमित्तस्यैकत्वात् , अष्टसहस्यामेतद्विषये निष्कर्षश्च । १२९ ५ ३६६. ततश्च निक्षेपचतुष्टयानुगतगोस्वादेः प्रवृत्तिनिमित्तस्यैकत्वाद् गोपदादेरप्येकार्थत्वं, निक्षेपसामान्यलक्षणं नामनिक्षेपादीना पृथगलक्षणञ्च दर्शितम् । १२९-११ ३६७. नानः पदार्थत्वे वैयाकरणाना युक्तिरुपदर्शिता, तत्र 'न सोऽस्ति प्रत्ययो लोके' इति हरिकारिका तत्साधिका दर्शिता । १२९-२४ ३६८. घ८ इति नाम्नो पार्थाऽभेदो व्यवस्थापितः । १२९-२९ ३६९. शब्दाना भावत्वं युक्तमित्युपपादितम् । १३० २ ३७०. प्रमेयत्वादिना हरित्वादिविशिष्ट शक्तिबहाद्धरित्वादिनोपस्थितितो हरित्वादिना शाब्दयोष इत्याशकाया निरासः। १३० ४ ३७१. भगवत्प्रवचने जघन्यतोऽपि निक्षेपचतुष्टयम् । उत्कर्षतस्तु यस्मात्पदान यावन्तोऽर्थासंप्रदायाऽविरोधेनापतिष्ठन्ते तावत्सु निक्षेपप्रवृत्तिरिति दार्शतम् । १३० ६ ३७२. लक्षणोच्छेदारकायाः परिहारः । ३७३. जघन्यतोऽपि निक्षेपचतुथ्यस्य वस्तुनियतत्वे निययं जं' इति विशेषावश्यकभाष्यसंवादः। १३०-२० ३७४. शक्तिसंकोचविकासयोरिति मूलस्थावतरणपुरस्सरमों दार्शतः । १३०-२३ ३७५. शक्तिसकोचतो निक्षेपचतुष्टयस्येव ततो न्यूनस्य कथं न करणमिति प्रश्नप्रश्नपतिविधानाभिप्रायाश्रयेण एभिनमिादिभिरित्यादिभाष्यावतरणम् । १३१ २
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy