SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ [es] ३२२. उक्तानि त्रीण्यपि करणानि भव्यानां, अभव्यानाञ्च प्रथमं यथाप्रवृत्तकरणमेव, अत्र ' करणं अहापवत्तं ' इति भाष्यवचनसंवादः । ३२३. - अनादिकालादारभ्य यावदुन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवतीति प्रतिज्ञाय तदुपपादनं प्रश्नप्रतिविधानाभ्यां कृतं तत्र ' पाएण पुव्वसेवा' इत्यादि भाष्यसंवादः । ३२४. ग्रन्थिभिन्दानस्य द्वितीयमपूर्वकरणं, अभिमुखसम्यक्त्वस्य तृतीयमनिवर्तिकरणं, ' जा गंठी ता पढमं ' इति विशेषावश्यक भाष्यसंवादश्च । ३२५. उत्कृष्टकर्मस्थित्युपवर्णनं तत्र “ वसिसयरोवमाणं " इति विशेषावश्यकवचनं प्रमाणं, तत्र स्थितस्य सम्यग्दर्शनाला " अट्टहं वि पयडीणं " इति वचनं प्रमाणम् । ३२६.- अन्तिमकोटीकोट्याः पल्योपमासंख्येयभागे क्षपिते कठिनरूढ गूढग्रन्थिरुपतिष्ठते इत्यत्र " अन्तिमकोडाकोडीए " इति वचनं प्रमाणमावेदितम् । ३२७, असौ ग्रन्थिः कर्कश्चनरूढवल्कलग्रन्थिसदृश इत्यत्र " ठिति सुदुब्भेओ " इति वचनं प्रमाणम् । ३२८. अमुं ग्रन्थिं यावद् भव्य इवाभव्योऽप्यागच्छति, तत्रागतस्य तस्य श्रुतसामयिकावाप्तिरित्यत्र “ तित्थकराइपूअं " इति विशेषावश्यकवचनं, तदर्थञ्च दर्शितः । ३२९. तत्र सख्येयकालमसङ्ख्यकालं वाऽमन्योऽत्र तिष्ठते इत्याद्युपदर्शकं धर्मसङ्ग्रहवचनसुपनिषद्धम् । ३३०, अभव्यसिद्धिकोऽभिन्नानि दशपूर्वाणि चतुर्दशपूर्वाणि वा नैव लभते इत्यत्र कारणमुपदर्थं तत्र " चोद्दस दस य अभिन्ने ” इति वचनं दर्शितम् । ३३१. भव्याभव्ययोरुक्तविशेषप्रयोजको जातिभेद उपदर्शितः । ३३२. · भव्यजीवो भिन्ने ग्रन्थिस्थाने मोक्षहेतुं सम्यग्दर्शनमासादयतीत्यत्र “भिन्नम्मिं तम्भि” इति वचनसंवादः । ३३३. नैसर्गिकसम्यग्दर्शननिर्वचनं, प्रसंगाद्यथाप्रवृत्त करणापूर्वकरणानिवृचकरणानां निर्वचनपुरस्सरं फलभेदकथनम् । ११७-३० ११८ २ ११८-१८ ११८ - २४ ११९ ४ ११९-७ ११९-८ ११९-१८ ११९-२१ ११९-२७ ११९-३१ १२० १ १२० ८ ३३४. निसर्गसम्यग्दर्शननिगमनपुररसरमधिगमसम्यग्दर्शनप्ररूपणम् । ३३५. जीवाजीवादिसप्ततत्त्वोद्देशात्मक चतुर्थ सूत्रावतरणं भाष्यकृतः, तद्विवरणञ्चोपाध्यायस्य । १२१ ३३६. जीवाजीवादिसप्ततत्त्वोद्देशसूत्रं तुरीयं तद्भाष्यञ्च । ६ १२२ ६ ३३७. जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाणा संक्षेपेण लक्षणाभिधानं इत्येष सप्तविधोऽर्थ - स्तत्त्वं, एते वा सप्तपदार्थास्तत्त्वानीत्येवमेकत्रच नवहुवचनान्तघटितभाष्यव्याख्यानभेदस्य संगमनञ्च । ३३८. - गूढार्थदीपिकायामेतत्सर्वस्य स्पष्टीकरणम् । १२२ ९ १२२-१२
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy